पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यब्राह्मणनिरूपणम् । थिक इति पाठः, तदैकमेव पदम् । दीर्घमहापन्था-मरणम्-तत्र कृतोद्यम इत्यर्थः | अनिवर्तमानः= प्रायश्चित्तमनिच्छमानः | आपस्तम्बः, शिवत्री शिपिविष्टः परतल्पगाम्यायुधी यः पुत्रः शूद्रोत्पनो ब्राह्म ण्याम्, इत्येते श्राद्धे भुखानाः पशिदूषका भवन्ति । शिपिविष्टः = दुश्चर्मा | य. पुत्रः शूद्रो रन्नो ब्राह्मण्यामिति । असवर्णपरिग्रहे ब्राह्मण्यां पुत्रमनुत्पाद्य शूद्रायामुत्पादित इति कपदाति कल्पतरुः | हेमाद्रिस्तु शूद्रसमाद् ब्राह्मणात् सत्कुलप्रसुतायां सद्वृत्तायां ब्राह्म ण्यामुत्पादित इत्याह । वायुपुराणे, यस्तिष्ठेद्वायुमक्षस्तु चातुराश्रम्यबाह्यतः । अयतिर्मोक्षवादी च उभौ तौ पह्निदूषकौ ॥ उप्रेण तपसा युक्तः श्चित्रवाली ? बहुश्रुतः | अनाश्रमी तपस्तेपे तं विप्रं न निमन्त्रयेत् ॥ तथौपपत्तिकः शाठो नास्तिको वेदनिन्दकः । ध्यानिनं ये च निन्दन्ति सर्वे ते पशिदूषकाः ॥ वृथा मुण्डांश्च जटिलान् सर्वकार्पटिकांस्तथा । निर्घृणान् भिन्नवृत्तांश्च सर्वभक्षांश्च वर्जयेत् ॥ प्राह वेदान् (१) वेदभृतो वेदान् यश्चोपजीवति । उभौ तौ नाईतः श्राद्धं पुत्रिकापतिरेव च ॥ वृथा दारांश्च यो गच्छेत् यो यजेताध्वरैर्वृथा । नाईतस्तावपि श्राद्धं द्विजो यश्चैव नास्तिकः ॥ आत्मार्थ यः पवेदनं न देवातिथिकारणात् । नाईत्यसावपि श्राद्धं पतितो ब्रह्मराक्षसः ॥ स्त्रियो रक्ताम्बरा येषां परिवादरताश्च ये । अर्थकामरता ये च न तान् आद्धेषु भोजयेत् || सन्ति वेदविरोधेन केचिद् विज्ञानमानिनः । अयशपतयो नाम ते ( २ ) ध्वसन्ति यथा रजः ॥ मुण्डान् जटिलकाषायान् श्राद्धे यतेन वर्जयेत् । औपपत्तिक =उपपत्तिस्तर्कस्तन्मात्रव्यवहारी हैतुक इति यावत् । १ ) वेदविद इति वायुपुराणे पाठः । ( २ ) ते श्राद्धेषु यथा रज इति वायुपुराणे पाठः । १३ वी० मि०