पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

९८ वीरमित्रोदयस्य श्राद्धप्रकाशे- शाठोऽत्र शाठ्यधर्माभिरतः । वृथा मुण्डाः अविहितमुण्डनकर्तारः । वृथा जटिला: = अविहितजटावन्तः । वृथा दारांश्च यो गच्छेदिति । वृथा = निषिद्धदिवसे । रक्ताम्बरधरा=आर्तववती । महाभारते, ऋणहर्ता च यो राजन् यश्च वार्दुषिको द्विजः । प्राणविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम् ॥ ऋणहर्ता=ऋणं गृहीत्वा यो दातुं नेच्छति सः । प्राणविक्रयवृत्तिः = प्राणसंशयापादकवृत्तिः । मत्स्यपुराणे ---- कृतघ्नान्नास्तिकांस्तद्वद् म्लेच्छदेश निवासिनः । त्रिशङ्कन् बर्बरानान्त्रांचीनद्रविडकुणान् (१) ॥ कर्णाटकांस्तथा कीरानू (२) कलिङ्गांश्च विवर्जयेत् । अयं स म्लेच्छादिदेशातिरिक्तदेशवासिषु कर्तृषु सति संभवे म्लेच्छादिदेशवासिद्विजनिषेधो न तु तत्तद्देशे, अन्यथा तस्मिन् देशे श्राद्धलोपापत्तेः । देवलः - गोभर्तृविश्वस्तान्नदप्रवजितबन्धुमित्रघातका मातृपितृपुत्रदारा ग्रिहोत्रत्यागिन: यशोपहन्ता वृषलीपतिः सोमविक्रयी वात्यो नि. ष्क्रियश्चेति पतिताः । जारोपपतिकुण्डगोलकभर्तृदिधिषूपतिमूढमृत. काध्यापकायाज्ययाजकब्रह्म धर्मदुहृद्रव्यविक्रयिकदर्यवर्णसंभेदकामा र्यभ्रष्टशौचाऽधन्यदेवलकवाघुषिकगोत्रभित् परिवित्तिपरिवेत्तृकृष्णपृ. ष्ठनिष्कृतिनिराकृत्यवकीर्णिम्लेच्छावरेटकरणागारदाहिनः षड्विधाः क्लीबाश्चेति उपपातकिनः | अनपत्यकूटोपसाक्षिपृष्ठोपघातिस्त्रीजित से. तुभेदकतालावचरणखङ्गोपजीविधर्मपाठक नित्ययाचकप्रायश्चित्तवृत्ति धूर्तसाधनिकमृगयुकितवनास्तिकपिशुनशबरवणिकबन्दिपौनर्भवात्म- म्भरिशुक्तिसमुद्रयायिकृत्याभिचारशीलतैलिकशास्त्रि कवैद्यराजभृत्य- ककन्यादूषक भ्रूणघ्नक्रूरकुहकमित्रहुग्दत्तापव्ययिसमयभेदकबाकूदण्ड. पुरुषाशक्य शिल्पिकद्दस्त्यारोहकञ्चबन्धकाश्चेति पातनीयकाः॥ अष्टभि महारोगैरमिभूता विकलेन्द्रिया हीनाङ्गा अधिकाङ्गाश्चेति पङ्किषकाः। उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो जलोदरः प्रमेहो भगन्दरमदम- ( १ ) कौडणानिति कमलाकरोद्वतः पाठः । ( २ ) तथाभारानिति कमलाकरोदूधृतः पाठः |