पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यब्राह्मणनिरूपणम् | रीत्यष्टौ महारोगाः । जडान्धकाणबधिरकुणि इति विकलेन्द्रिया । उभय- भागलेदा दुष्टवणाः | पापिष्ठतमाश्चेति । पते पञ्चविधाः प्रोक्ता वर्जनीया नराधमाः | स्वसंशालक्षणास्ते स्युः विशेषश्चात्र दृश्यते ॥ एते दुर्ब्राह्मणाः सर्वे क्रमशः समुदाहृताः । कर्मणा योनितश्चैव देहदोषैश्च कुत्सिताः || (१) एतेषां कर्मदोषेण पतिता ये नराधमाः । यान्ति ते निरयान् घोरान् त्यकाः सद्भिरिदैव च ॥ योनिदोषेण ये दुष्टा ये च दोषैः शरीरजैः । इहैव वर्जनं तेषां भवेदनपराधिनाम् ॥ कृतघ्नः पिशुनः कूरो नास्तिकः कुहकः शठः । मित्रध्रुक् चेति सर्वेषां विशेषा निरयालयाः ॥ सर्वेषूत्तरभोज्याः स्युरदानार्हांश्च कर्मसु । ब्रह्मभावान्निरस्ताइच पापदोषवशानुगाः ॥ कुण्डगोलकभर्ती =यस्तयोः पुत्रत्वेन स्वीकर्ता | वर्णसंभेदकाsध न्यावरेटकरणकृष्णपृष्ठाश्चोक्ता देवलेन- निकृष्टोत्कृष्टयोर्मध्ये यो वर्णेष्वनवग्रहः । आचरत्यपराचारं वर्णसंभेदकस्तु सः ॥ इति । एकाकी व्यसनाक्रान्तो ऽधन्य इत्युच्यते बुधैः । वेश्यापतिः कृष्णपृष्ठः काण्डपृष्ठोऽथवा भवेत् । द्वितीयस्य पितुर्योऽन्नं भुक्त्वा परिणतो द्विजः । अवरेट इति शेयः शुद्धधर्मा स चेष्यते ।। भवेत् करणसंज्ञश्च यः क्रयव्यवहारवान् । इति । द्वितीयस्येति=पितुः सकाशाद् द्वितीयस्य तन्मातुर्निरोधकस्य पुरुषा म्तरस्येत्यर्थः । पृष्ठोपघाती = पृष्ठमैथुन कर्ता, परोक्षापकरणशीलो वा, चमरी पुच्छच्छेत्ता वा । तालावचरण:=तालोपजीवी । धर्मपाठकः =अधर्मशीलेभ्यो धर्मस्याध्यापकः । साघनिकः = तुरगादिसाधनेष्वधिकृतः । आत्मम्भरिः = पित्रादेरभरणेन स्वोदर मात्रपोषकः । कुहकः =दाम्भिकः | दत्तापव्ययी धर्मार्थ प्रतिगृह्याऽसद्व्ययकर्ता । ( १ ) एतेषा=कर्मयोनिदेहदोषाणा मध्य इत्यर्थ ।