पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- कूर्मपुराणे । बुद्धश्रावकनिर्भन्थाः पञ्चरात्रविदो जनाः | कार्पाटिकाः पाशुपताः पाषण्डा ये च तद्विधाः ॥ यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः | न तस्य तद् भवेत् श्राद्धं प्रेत्य चेह फलप्रदम् ॥ इति । पञ्चरात्रच विरुद्धाचारयुतं पाञ्चरात्रं, न तु नारदपञ्चरात्रादि तस्याधिगीत महाजनपरिप्रहात् । कश्यपः । दारविग्भ्रूणहन्तुंश्च व्यज्ञानक्षत्र सूचकान् । वर्जयेद् ब्राह्मणानेतान् सर्वकर्मसु यत्नतः । नागर खण्डे । अन ये च निर्दिष्टास्तानेतान् श्रृणु वधिम ते । हीनाङ्गानधिकाङ्गांश्च सर्वभक्षान्निराकृतीन् ॥ श्यावदन्तान् वृथावेदान वेदविक्रयकारकान् । वेदविप्लावकान् वापि वेदशास्त्रविवर्जितानू ॥ कुनखान् योगसंयुक्तान् द्विर्नग्रान् परहिसकान् । जनापवादसंयुक्तान् नास्तिकाननृतानपि ॥ वार्धुषिकान् विकर्मस्थान् शौचाचा रविवर्जितान् । अतिदीर्घान् कृशान् वापि स्थूलानव्यतिलोमशान् ॥ निर्लोमान् वर्जयेत् श्राद्धेय इच्छेत पितृतर्पणम् । परदाररताश्चैव तथा यो वृषलपितिः ॥ शठो मलिम्लुचो दम्भी राजभृच्छ्रन्यवृत्तयः | लगोत्रायां च सम्भूतस्तथैकप्रवरासु च ॥ कनिष्ठप्राक्कृताधानाः कृतोद्वाहास्त्वपाङ्कयः | प्राग्दीक्षितो यः कनिष्ठः स त्याज्योऽग्रजसंयुतः । मातापितृगुरुत्यागी तथैव गुरुतल्पगः ॥ निर्दोषां यस्त्यजेत् पक्ष कृतोद्वाहश्च कर्षकः । शिल्पजीवी प्रमादी च पण्यजीवी वृतायुधः । एतान् विवर्जबेच्छ्राद्धे येषां न ज्ञायते कुलम् ॥ इति । सौरपुराणे, "अङ्गवङ्गकलिङ्गांच सौराष्ट्रान गुर्जरांस्तथा । आमीरान कोणांश्चैव द्रविडान् दक्षिणापथान् ॥