पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ वीरमित्रोदयस्य श्राद्धप्रकाशे अथ निमन्त्रणपूर्वकालकृत्यम्। तत्रोशनाः- गोमथेनोदकैश्च भूमिमार्जनं भाण्डशौच कृत्वा स्वः कर्तास्मीति ब्राह्मणान् निमन्त्रयेत् । अत्र गोमयादिग्रहणं सकलशुद्धिसाधनद्रब्बोपलक्षणम् । देवल:- -- श्वः कर्ताऽस्मीति निश्चित्य दाता विप्रान् निमन्त्रयेत् । निरामिषं सकृद् भुक्त्वा सर्वसुतजने गृहे || असम्भवे परेधुर्वा ब्राह्मणांस्तानिमन्त्रयेत् | सुप्तेत्यत्र भुकेति मैथिलानां पाठः || अत्र निश्चित्येत्यभिधानात् यत्र तीर्थश्राद्धादौ निश्चयाभावस्तत्र न निरामिषसकृभोजन मङ्गम्, स्फ्याश्लिष्टज्याधिकरणानुरोधा दिति । अत्र वचनान्नापूर्व भोजनं विधीयते किं तु रागतः प्राप्तभो जनानुवादेन निरामिषत्वस कृत्वरूपगुणमात्रं विधीयते अतश्योपवा सदिने न भोजनमिति गौडाः । अत्र च निमन्त्रणात् पूर्व इव: श्राद्धं करिष्यामीति संकल्प्य ब्राह्मणान् निमन्त्रयेदिति पैठनिसिवचनात् सङ्कल्पः कार्यः । स चाचारादेव कार्य, देशकाली संकीर्त्य अमुकामुक गोत्रनामकाना- मस्मत्पित्रार्दानां सदैवं सपिण्डं पार्वणश्राद्धद्वयं करिष्ये इति । एवं सङ्कल्प्य निमन्त्रयेत् | तच्च पितृपूर्वकं कार्ये "पितृपूर्व निमन्त्रयेत्” इति प्रचेतः स्मरणात् । यस्तु - उपवीती ततो भूत्वा देवतार्थान् द्विजोत्तमान् । अपसव्येन पित्र्येऽथ स्वयं शिष्योऽथवा सुत. ॥ इति बृहस्पतिवाक्ये अथ शब्दो न स क्रमपरः, अथशब्दस्य पाठक्रमवत्वेन श्रुतिक्रमापक्षया दुर्बलत्वात् । अन्येतु अथशब्दानुरोधात् विकल्प इत्याहुः | निमन्त्रणोत्तरं च नियमश्रावणमुक्तं मात्स्ये- एवं निमन्त्र्य नियमान् श्रावयेत्यैतृकान् बुधः । अक्रोधनैः शोचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्च मया व श्राद्धकारिणा ॥ इति । -