पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

११० वीरमित्रोदयस्य श्रद्धप्रकाशे- इनन्ति तस्मात् स न व्यतिक्रामेदिति यमवाक्यमपि अनिन्द्यामन्त्रित शक्तविषयमेव व्याख्येयम् । कूर्मपुराणे, आमन्त्रितो ब्राह्मणो वै योऽन्यस्मिन् कुरुते क्षणम् । स याति नरकं घोरं सुकरत्वं प्रयाति च मत्स्यपुराणे, आमन्त्रितास्तु गुणिनो निर्धनेनापि च द्विजा । नान्यमिष्टान्त्रलोभेन तमतिक्रमयन्ति हि ॥ निमन्त्रितास्तु येनादौ तस्माद् गृह्णन्ति नान्यतः । अन्यस्य पुरुषस्य मिष्टं यदन्नं तल्लोभेनेत्यर्थः ॥ अत्र गुणिनेत्युपादानात् पूर्वमविदितदोषस्यामन्त्रणे स्वीकृते पश्चा होषे विदिते प्रत्याख्यानं कुर्वन् नापराध्यतीति सुचितम् | कात्या यनादिवचनेष्वपि निमन्त्रणङ्कर्तुरनिन्द्यताविशेषेण निन्द्यकृतामन्त्रणातिक्रमण न दोषायेत्येवमेवार्थ गमयति । तदेतत् सर्वमाढ्य विषयम्- विद्यमानधनो विद्वान् भोज्याने न निमन्त्रितः । कथं चिदष्यतिक्रामन् पापः सुकरतां व्रजेत् ॥ इति षड्त्रिशनमतेऽभिधानात् । अतोऽत्यन्तनिर्धनो बहुदक्षिणा- दिलोभेन पूर्वनिमन्त्रणमतिक्रामन्नपि न दुष्यतीति गम्यते । केचित्तु सधनस्य दोषाधिक्यज्ञापनार्थमिदं वचनमिति व्या चख्युः । निमन्त्रणं गृहीत्वान्यदनं न प्रतिगृह्णीयादित्याह कात्यायन: । आमन्त्रितोऽन्यदनं न प्रातेगृह्णीयात् । यच्छ्राद्धार्थ निमन्त्रितस्तदर्थावनादन्यत् श्राद्धव्यतिरेकेणापि येन केन चिद्दीयमानमनं तदहर्न प्रतिग्राह्यमिति । यस्तु स्वीकृत निमन्त्रणः केन चिन्निमित्तेन कुतुपादिकालातिपत्ति करोति तस्य दोष आदित्यपुराणे उक्तः । आमन्त्रितश्चिरं नैव कुर्याद्विप्रः कदा च न | देवतानां पितॄणां च दातुरन्यन्त्र चैव हि ॥ चिरकारी भवेद्रोग्धा पच्यते नरकाग्निना | दोग्घ्रा द्रोहकारी | देवतादीना द्रोहकारी भवेदित्यर्थः । याज्ञवल्क्यः, तैयापि संवतैर्भाव्यं मनोवाकायकर्मभिः ।