पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- कुरापाणि: कुशासनि उपवीतो जपेत्ततः । वेदोकानि पवित्राणि पुराणानि खिलानि च ॥ अयं च जपो ब्राह्मणानां पुरतः कार्यः । यमः १२६ स्वाध्यायं श्रावयेत् सम्यक् धर्मशास्त्राणि चासकृत् । इतिहासांश्च विविधान् कीर्तयेत्तेषु चामतः ॥ हर्षयेद् ब्राह्मणान् दृष्टो भोजयेदशनं शनैः । प्रचेताः । भुखानेषु तु विप्रेषु ऋग्यजुःसामलक्षणम् | जपेदभिमुखो भूत्वा पित्र्यं चैव विशेषतः || पित्र्य=पितृदेवत्यम् | बौधायनः । मध्वचोऽथ पवित्राणि श्रावयेदाशयेच्छनैः । मधुचः=मधुमत्य ऋचः । पवित्राणि=पुरुषसुकादि । निगमः । भुखत्सु जपेत् पवित्रमन्त्रान् ऋग्यजुःसामेतिहासपुराणरक्षोऽनीः पावमानीरुदीरतामवरमध्वन्नवतीश्च । पवित्रमन्त्रान् = द्वादशा ष्टाक्षरप्रभृतीन् । रक्षोनी = 'कृणुष्वपाजः प्रसितिं न पृथ्वीम्' इत्याद्याः पञ्चदशर्च:, 'रक्षोहणं वाजिनमाजिघ म' इति पञ्चविंशतिः, इन्द्रासोमा तपतं रक्ष उब्जतम्' इति पञ्चवि. शतिः, "अग्ने हंसिन् न्यत्रिणम्” इति नव | पावमान्यः = ' = 'पुनन्तु मा पितर' इत्याद्याः षोडशर्च: । 'तरतूसमन्दीति वर्ग: । 'पवस्व विश्व वर्षण' इति द्वात्रिंशत् ऋचः । 'त्वं सोमासीति द्वात्रिंशदित्येताः । 'उदीरतामवर' इत्याद्याश्चतुर्दश | मधुमत्यः = 'मधुब्वाता ऋतायत' इत्याद्याः, 'तद्वां नरासनयेदंसमित्येषं प्रकाराश्च । अभवत्यः पितुं नु स्तोषम्' इत्याद्या एकादशचंः । जपेदित्यनुतौ । शङ्खलिखितौ- विविधं धर्मशास्त्रमप्रतिरथं मध्ये गायत्रीमनुश्राव्य इति । अप्रतिरथं = साम इति भाग्यकार: | 'आशुः शिशान' इत्यादि द्वादशर्बमित्यम्ये | विष्णुः । ततस्त्वद्त्सु ब्राह्मणेषु 'यम्मे प्रकामा अहोरात्रैर्यद्वः क्रभ्यादिति