पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

यजमानजप्यानि | जपेत्' इतिहासपुराणे धर्मशास्त्राणि च । सौरपुराणे । धर्मशास्त्रपुराणे च तथाथर्वशिरस्तथा । ऐन्द्रं च पौरुषं सुकं भावयेद्राह्मणांस्ततः ॥ पाद्ममात्स्यप्रभासखण्डेषु । इन्द्रेशसोमसुक्तानि पावमानश्च शक्तितः । तत्रैन्द्राणि='सुरुपत्नुमृतय' इत्यादिसूकत्रयं प्रत्येकं दशर्चम्, 'इन्द्रमिद्राथिन' इत्यादिसुक्तत्रयं च । ऐशानसूफानि = 'इमा रुद्राय सबसे कपाईने' इत्येकादशर्चे, 'कद्रुद्राय प्रचेतस' इति नवर्चे, 'आरोपितर्मरुतां सुम्नमेतु' इति पञ्चदशर्चम्' 'इमा रुद्राय स्थिरधन्वने गिर' इति चतुर्ऋचम् । सौम्यानि='स्वादिष्ठया' इत्यादीनि व्यत्वारि सुक्तानि । याज्ञवल्क्यः, १२७ मतृप्तेस्तु पवित्राणि जत्वा पूर्वजपं तथा । (अ० १ श्राद्धप्र० श्लो० २४० ) पूर्वजपं==सव्याहृतिकां गायत्रीमित्यादिपूर्वोक्तम् । तथा बहुचाम्- अग्निमीळं इति नवचें सूक्त 'वायवा याहि दर्शते' ते 'अश्विना यज्वरीरिष' इति द्वादशर्चम् । 'गायन्ति त्वा गायत्रिण' इति 'इन्द्रं वि. श्वा अवीवृधन्' इत्यष्टौ ऋचः । 'अस्य वामस्य पलितस्य होतुः' इति दिपञ्चाशहचम् | सूक्तम्=आरण्यकं विदामघवन् विदागातुमिति खण्डम् । साङ्ख्यायनीयानां तु 'न वा उ देवाः क्षुधमिद्वधं ददुः' इति नवचे सुकम् । 'अग्निमीळे पुरोहितम्' इत्यादीनि एकादशलुकानि । अथ यजुर्वेदिनां जप्यानि । 'अत्र पितर' इति यजु', 'नमो वः पितर' इति यजुः, 'स्मान्तम्', 'मधुरवाता ऋतायत' इति तिस्रः 'पुनन्तु मा पितर इत्यनुवाकः 'त्वं सोमप्रचिकित' इति चैषा पित्र्या संहिता, एतान् जपन् पितॄन प्रीणा. तीति । स्मान्तं ='वयं तेषां वसिष्ठा भूयास्म' इत्येतदन्तं यजुः । बौधायनः । रक्षोत्रानि च सामानि स्वधावन्ति यजूंषि च ।