पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२८ बीरमित्रोदयस्य श्राद्धप्रकाशे- रक्षोघ्नानि = रक्षोहननलिङ्गानि च देवव्रतसंज्ञानि सामानि | स्वधावन्ति= स्वधाशब्दयुक्तानि 'पितृभ्यः स्वधायिभ्यः स्वधानमः' इत्येवं प्रकाराणि यजूंषि । मात्स्यपाद्मप्रभास खण्डेषु । तथैव शान्तिकाध्याय मधुब्राह्मणमेव च । मण्डलब्राह्मणं तद्वद् प्रांतिकारि च यत् पुनः ॥ विप्राणामात्मनश्चापि तत्सर्वे समुदीरयेत् । भारताध्ययन कार्य पितॄणां परमं प्रियम् ॥ 'शन्नो वातः पवताम्' इत्यादिशान्तिकाध्यायः । 'इयं पृथिवी' इत्यादि मधुब्राह्मणम्। 'यदेतन्मण्डलं तपाते' इत्यादि मण्डलब्राह्मणम् | तथा । भुञ्जानानां च विप्राणां आत्मनश्चापि यत् प्रीतिकारि= प्रीतिकर मितिहासाऽऽख्यानादि वीणावेणुध्वम्यादिकम् । तद्वत् = वेदजपवत् । ब्रह्मपुराणे । वीणावंशध्वनि चाथ विप्रेभ्यः संनिवेदयेत् | अन्यान्यपि पवित्राणि शिष्टाचारात् जप्यानि । तद्यथा तैत्तिरीयाणां 'दिवो वाजिष्ण उतवा पृथिव्या' इत्यादि विष्णवे इत्यन्तानि यजुषि, अग्न उदधियात इषुर्युवानामित्यादि वन्यः पचम इत्यम्तानि च । 'रक्षोहणो व्वलगहनो वैष्णवानखनामीत्यनुवाकः | 'सोमाय पितृमते पुरोडाश षड्कपालं निर्वपेदित्यनुवाकः॥ 'उशन्तस्त्वा हवामह उशन्तः समिधीमहीत्यनुवाकः । असौ वा आदित्यो अस्मिन् लोक आसदित्यनुवाकः । 'ध्रुवासि घरुणास्मृतेत्यनुवाकः 'इन्द्रो वृत्रं हत्वेत्यनुवाकः | 'वैश्वदवेन वा प्रजापतिः प्रजा असृजता वरुणप्रयासर्वरुणपाशाद मुञ्चतेत्यनुवाकद्वयम् । 'अयं वा वयः पवत इत्यनुवाकत्रयम् । 'ऋचां प्राचीमहतविमुच्यत इत्यनुवाकः । 'अमृ तोपस्तरणमसीत्यादयः पञ्चानुवाका: । 'ब्रह्ममेतु माम्' इत्यनुवाकत्रयम् । 'अणोरणीयान्' इत्यनुवाकः 'मेघां म इन्द्रो ददातु मेधां देवी सरस्वतीत्यादयश्चत्वारोऽनुवाका: 'नकञ्चनचशतौ प्रत्याचक्षतेत्यादि य एवं वेदेत्युपनिषदित्यन्तम् । वाजसनेयिनां तु । सप्रणवां सभ्याहृतिकां गायत्रीं द्विः सकद्वा पठित्वा 'अझये कव्यवाहनाय स्वाहा' इत्याद्याः षट्कण्डिका: 'सुराव न्तमित्याद्याः सप्तदश, अव्याजास्त्वित्याद्या नवेति पित्र्यमन्त्रान् 'आ.