पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

यजमानजप्यानि । १२९ शुः शिशान' इत्यादि सप्तदशर्चमप्रतिरथम् 'यज्जामत' इत्यादि बट्क. म 'शिवसंकल्प:' 'प्रजापतिर्वै भूनानि' इत्यादिपिण्डपितृयज्ञब्राह्मणम्, 'पञ्चैव महायशा' इत्यादिब्रह्मयज्ञब्राह्मण 'इन्द्रस्य वै पत्त्रा' इत्यादिसु. राहोमब्राह्मणमिति । मैत्रायणीयानां तु - 'इषेत्वा सुभूतायवीयवदेवो वः सविता' इत्यादयः पञ्चानुवाकाः | कठानां तु 'सोमाय पितृमन्चाज्यं पितृभ्यो बर्हिसद्भ्यः' इत्य नुवाका: । 'उशन्तस्त्वा हवामह' इत्यनुवाकाः । 'न प्राक्कृत्यात्पितृ यज्ञ' इत्याद्यनुवाकाः। अथ छन्दोगानां जप्यानि | तत्र गोभिलः । मनस्सु जपेत् व्याहृतिपूर्वी सावित्रीं तस्यां चैव गायत्रं पित्र्यां च संहितां माधुच्छन्दसी वस्वर्लोके महीयते दतं चास्यासयं भवति । अनसु=भुञ्जानेषु | सावित्री = गायत्री, सवितृदेवत्वात् । व्याहृन. यश्च महर्जन इति द्वे त्यक्त्वा इतराः पञ्च जप्याः | ताश्च प्राणायामपूर्विका: । प्राणायामपूर्वकं सत्यान्तं कृत्वा गायत्रीं सप्रणवां सव्या- हतिकां पठेदिति वरतन्तुस्मरणात् । अभूः, अभुवः, ॐ स्वः, ॐ तपः, ॐ सत्यम् इति पञ्च सत्यान्तं कृत्वा, ॐ भूर्भुवः स्वः, इति प्रणवव्याहृति पूर्वी गायत्रीं जपेदित्यर्थः । तस्यां च गायत्र्यां गायत्र=साम गायेत् | 'तत् सवितुर्वरेणि'उमिति प्रस्तावः, आ इति निधनं, यहा उविश्पतिः सनादग्ने अक्षनभीमदन्तह्यामत्रिपृष्टः मक्रां समुद्रः कनिक्रदन्तीति द्वे एषा पित्र्या संहिता माधुच्छन्दसं= 'इदं ह्यन्बोजसा' इति प्रथमोत्तमे द्वे 'त्वा- मिदेति। 'स पूर्थ्यो महोना' मिति । 'पुरां भिन्दुरिति । 'उप प्रक्षे मधुमती ति' 'पवस्व सोमेति । 'सुरुपत्नुमिति च प्रचेताः पुरुषव्रतानि ज्येष्ठ सा मानि विविधानि च । पुरुषबूतानि = पुरुषसूके गीयमानानि पञ्चसामानि, तत्र प्रथमस्य प्रस्तावः 'सहस्रशीर्षा पुरुषः, निधनं इड् इडा | द्वितीयस्य प्रस्तावः 'त्रिपादूर्ध्व उदैत्पुरुषः, निधनं ऊ । तृतीयस्य प्रस्ताव : 'पुरुष एवेदं सर्वे, निधनं ई । चतुर्थस्य प्रस्तावः एतावानस्य महिमा, निधनं इट् इडा | पञ्चमप्रस्तावः 'ततो विराडजायत, निधनं ई । छन्दोगाना. मेव पुष्पग्रन्थे दर्शितानि । 'इदं विष्णुः' 'प्रक्षस्य वृष्णो' 'प्रकाव्यमु. १७ वी० मि