पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- शने वहुवाण' इति 'बाराहमन्त्यं, पुरुषव्रते चैषा वैष्णवीसंहिता, एतान् प्रयुञ्जन् विष्णुं प्रीणाति । अन्यान्यपि समाचारात् सामानि गेयानि । शार्दूलशाखिनां तु --- स पूर्थ्यो महोनामिति प्रस्तावः स पूर्थ्यो महोनां, निधनं मधु ब्युताः पुरां भिन्दुर्युवा कविरिति । मारुतं प्रस्तावः पुरा भिन्दुर्युवा कवि, निधन पुरुष्टुताः हो इडा । उप प्रक्षे मधुमति क्षियन्त इति वाचः साम प्रस्तावः उवा, उप प्रक्षे मधुमति क्षियन्तः उवा निधन, षानान्होबाचेत्यादिसतखण्डानि । कौथुमशास्त्रिनां च । या 'उविश्पनिरित्यादीनि पञ्चदश सामानि, 'असौ वा आदित्यो देवमाध्वित्यध्यायः । राणायनीयशाखिनां । महानाम्नीसामप्रस्तावः विदामघवन् विदा, निधनं एवाहिदेवाः | अथाथर्ववे दिनां जप्यानि । 'इन्द्रस्य बाहू' इत्यप्रतिरथं सूक्तम् । 'प्राणायाम इत्यादीनि त्रीणि प्राणसूतानि । 'सहस्रबाहुः पुरुष' इति पुरुषसुक्तम् । 'कालोभ्वो वहतु सप्तरश्मिः' इति कालसूक्तम् । उपनिषदमध्यात्मकम् । प्राणाग्निहोत्र महोपनिषदम् । अथ सप्तार्चिर्मन्त्रः । विष्णुधर्मोत्तरभविष्यत् पुराणयोः । पाप्मापहं पावनीय अश्वमेधसमं तथा । मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् ॥ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वधायै स्वाहायै नित्यमेव नमोनमः ॥ आद्यावसाने श्राद्धस्य त्रिरावर्त जपेत्सदा । अश्वमेधफलं होतद् द्विजैः सत्कृत्य पूजितम् || पिण्डनिवपणे चापि जपेदेनं समाहितः । पितरस्तृप्तिमायान्ति राक्षसाः प्रद्रवन्ति च ॥ पितॄंध त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत । पठ्यमानः सदा श्राद्धे नियतैर्ब्रह्मवादिभिः || राज्यकामो जपेदेन सदा मन्त्रमतन्द्रितः |