पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३३ यजमानजप्यानि । ॥ ये ममस्येऽहं पितॄन् मर्त्यैरर्च्यन्ते भुवि ये सदा । श्राद्धेषु श्रद्धयामीष्टलोकपुष्टिप्रदायिनः नमस्येऽहं पितॄन भक्त्याऽभ्यर्यन्ते भुवि ये सदा । धन्यैः श्राद्धैस्तथाहा रैस्तपोनिर्धून किल्विषैः ॥ नमस्येऽहं पितॄनिवप्रैनैष्ठिक चारिभिः । ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः ॥ नमस्येऽहं पितॄन् श्राद्धे राजन्यास्तर्पयन्ति यान् । कल्पैर शेषैर्विधिवत् लोकद्वयफलप्रदान् ॥ नमस्येऽहं पितॄन् वैश्यैरर्च्यन्ते भुवि ये सदा । स्वकर्मनिरतैर्नित्यं पुष्पधूपान्नवारिभिः ॥ नमस्येऽहं पितॄन् श्राद्धे ये शूद्रैरपि भक्तितः । सन्तर्प्यन्ते जगत्यत्र नाम्नाख्याताः सुकालिनः || नमस्येऽहं पितॄन् श्राद्धे पाताले ये महासुरैः । सन्तर्प्यन्ते सदाहारस्त्यक्तदम्भमदैः सदा ॥ नमस्येऽहं पितॄन् श्राद्धे ह्यन्ते ये रसातले । भोगैर शेषैर्विविधैर्ना गैः कामानभी सुभिः || नमस्येऽहं पितॄन् श्राद्धे सधैँः सन्तर्पिताः सदा । स्तुत्वैवं विविधर्मन्त्रैर्भोगसम्पत्समन्वितैः ॥ पितॄन् नमस्ये निवसन्ति साक्षात् ये देवलोकेषु महीतले वा । तथान्तरिक्षे च सुरादिपूज्यास्ते संप्रतीच्छन्तु मयोपनीतम् || पितॄन् नमस्ये परमाणुभूता ये वै विमानेषु वसन्त्यमूर्ताः । यजन्ति यानस्तमला मनोभियोगीस्वराः क्लेशविमुक्तिहेतोः ॥ पितृशमस्ये दिवि ये च मूर्ताः स्वधाभुज काम्यफलाभिसन्धौ । प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु ॥ तृप्यन्तु तस्मिन् पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् । सुरस्वमिन्द्रत्व मनोधिकत्वं वस्वात्मजान् क्ष्मामबलागृहाणि ॥ सूर्यस्य ये रश्मिषु चन्द्रविम्बे शुक्ले विमाने च सदा वसन्ति । तृप्यन्तु तेऽस्मिन् पितरोऽन्नतोयैर्गन्धादिना तुष्टिमतो व्रजन्तु ॥ येषां हुतेऽग्नौ हविषापि तृप्तिर्ये भुजते विप्रशरीरसंस्थाः । वे पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन् पितरोऽन्नतोयैः || ये खङ्गमांसेन सुरैर भी टैः कृष्णैस्तिलैदैत्यमहोरमैश्च ।