पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्रद्धप्रकाशे- कालेन शाकेन महर्षिवर्यैः सम्प्रीणितास्ते मुदमत्र यान्तु ॥ कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषाममरार्चितानाम् । तेषां तु सान्निध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मयाऽऽहृतेषु ॥ दिने दिने ये प्रतिगृह्णतेऽचं मासानुभोज्या भुवि येऽष्टकासु । ये वत्सरान्तेऽभ्युदयेषु पूज्याः प्रयान्तु ते मे पितरोऽद्य तृप्तिम् ॥ पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्रियाणां च नवार्कवर्णाः । तथा विशां ये ह्यनलावभासा नीलीनिभाः शूद्रजनस्य ये च || तस्मिन् समस्ता मम पुष्पगन्धधूपान्नतोयादिनिवेदनेन । तथाझिहोमेन च यान्तु तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥ ये देवपूर्वाण्यपि तृप्तिहेतोरश्नन्ति कव्यानि शुभाहृतानि । तृप्तास्तु ये भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः ॥ रक्षांसि भूतान्यसुरांस्तथोग्रान् निःसारयन्तस्त्वशिवं प्रजानाम् । आद्याः सुराणाम मरैश्चपूज्याः तुष्यन्तु तेऽन्त्र प्रणतोऽस्मि तेभ्यः ॥ ये अभिष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा । व्रजन्तु तृप्तिं श्रद्धेऽस्मिन् पितरस्तर्पिता मया ॥ अनिष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् । तथा वर्हिषदः पान्तु याम्यां ये पितरस्तथा प्रतीचीमाज्यपास्तद्दुदीचीमपि सोमपाः । रक्षोभूतपिशाचेभ्यः तथैवासुरदोषतः ॥ सर्वतश्चाधिपस्तेषां यमो रक्षा करोतु मे । विश्वो विश्वभुगाराध्यो धन्यो धर्मः सनातनः ॥ भूतिदो भूतिकृत भूतिः पितॄणां ये गणा नव | कल्याणः कल्यतां कर्ता कल्यः कल्यतराश्रयः ॥ कल्यताहेतुरनघः षडियेते गणाः स्मृताः । बरो वरेण्यो वरदः स्तुष्टिदः पुष्टिदस्तथा । विश्वपाता तथा धाता सप्त चैते तथा गणाः । महामहा महावेजा मतिमांश्च फलप्रदः । गणाः पक्ष तथैवैत पितॄणां पापनाशनाः || सुखदो घनदधान्यो धर्मदोऽन्यश्च भूतिदः । पितॄणां कथ्यते चैव तथा गणचतुष्टयम् ||