पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

यजमानजप्यानि । एकत्रिंशत् पितृगणा यैर्व्याप्तमखिलं जगत् । ते मेऽत्र तुष्टाः तुभ्यन्तु यच्छन्तु व सदा हितम् ॥ मार्कण्डेय उवाच । एवं च स्तुवतस्तस्य तेजसां राशिरुस्थितः । प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ सं दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् । जानुभ्यामवनीं गत्वा रुचिस्तोत्रमिदं जगौ ॥ मूर्तिभाजाममूर्तीनां पितॄणाममितौजसाम् । ममस्यामि सदा तेषां ध्यायिनां दिव्यचक्षुषाम् ॥ इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा । सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ॥ मन्वादीनां च नेतृश्च सूर्याचन्द्रमसोस्तथा । तान्नमस्याम्यहं सर्वान् पितरश्चार्णवेषु च || नक्षत्राणां ग्रहाणां च वाय्वग्निनभसां तथा । द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ देवर्षीणां च नेतृश्च सर्वदेवनमस्कृतान् । अभयस्य सदा दातॄन् नमस्येऽह कृताञ्जलिः ॥ प्रजापतेः कश्यपाय सोमाय वरुणाय च | योगेश्वरेभ्यश्च तथा नमस्यामि कृताञ्जलिः ॥ नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे | यदाधाराः पितृगणा योगमूर्तिधरा हि ते । नमस्यामि ततः सोमं पितरं जगतामहम् ॥ अग्निरूपांस्तथैवान्यान् नमस्थापि पितॄनहम् | अग्नीषोममयं विश्वं यत एतदशेषतः || ये तु तेजोमयाश्चैते सोमसूर्याग्निमूर्तयः | अगत्स्वरुपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः । नमोनमो नमस्ते मे प्रसीदन्तु स्वधाभुजः ॥ मार्कण्डेय उवाच । एव स्तुता ततस्तेन तेजसो मुनिसत्तम । निश्चक्रमुस्ते पितरो भासयन्तो दिशो दश ||