पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- निवेदितं च यत्तेन गन्धमाल्यानुलेपनम् । तद्भूषितानथ स तान् दहशे पुरतः स्थितान् ॥ प्रणिपत्य पुनर्भक्त्या पुनरेच कृताञ्जलिः | नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगाहृतः ॥ ततः प्रसन्नाः पितरस्तमूचुर्मुनिसत्तमम् । वरं वृणीष्वेति स तानुवाचानतकन्धरः || साम्प्रतं सर्गकर्तृत्वमादिष्टं ब्रह्मणा मम । सोऽहं पत्नीमभीप्लामि धन्यां दिव्यां प्रजावतीम् ॥ पितर ऊचुः । अद्यैष सद्यः पत्नी ते भविष्यति मनोरमा | तस्यां च पुत्रो भविता रुचिरो मुनिसत्तमः ॥ मन्वन्तराधिपो धीमांस्त्वना स्नैवोपलक्षितः । रुचेरौव्य इति ख्याति प्रयास्यति जगत्त्रये ॥ तस्यापि बहवः पुत्रा भविष्यन्ति महात्मनः । महाबला महावीर्याः पृथिवीपरिपालकाः ॥ त्व च प्रजापतिर्भूत्वा प्रजाः सृष्ड्ढा चतुर्विधाः । क्षीणाधिकारो धर्मशः ततः सिद्धिमवाप्स्यसि || स्तोत्रेणानेन हि रुचे योऽस्मांस्तोष्यति भक्तितः । तस्य तुष्टा षट् भोगान् दास्यामो शानमुत्तमम् ॥ शरीरारोग्यमैश्वर्य पुत्रपौत्रादिकं तथा । वाञ्छद्भिः सतत स्तव्याः स्तोत्रेणानेन यत्नतः ॥ श्राद्धे च य इमं भक्त्या अस्मत्प्रीतिकरस्तवम् । पठिष्यति द्विजाग्याणां भुञ्जतां पुरतः स्थितः ॥ स्तोत्र श्रवणसम्प्रीत्या सन्निधाने परे कृते । अस्माकमक्षयं श्राद्धं तद्भविष्यत्यसंशयः ॥ यद्यप्यथोत्रियं श्राद्धं यद्यप्युपहतं भवेत् । अन्यायोपान्तवित्तेन यदि वा कृतमन्यथा ॥ अश्राद्धा रुपनेरुपहारैस्तथा कृतम् । अकालेऽप्यथवाऽदेशे विधिहीनमथापि वा ॥ अश्रद्दधानः पुरुषैर्दम्भमाश्रित्य यत् कृतम् । अस्माकं जायते तृप्तिस्तथाप्येतदुदीरणात् ।