पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

यजमानजप्यानि । यत्रैवत् पठ्यते श्राद्धे स्तोत्रमस्मत्सुखावहम् | अस्माकं जायते तृतिस्तत्र द्वादशवार्षिकी ॥ हेमन्ते द्वादशाब्दानि तृतिमेतत् प्रयच्छति । शिशिरे द्विगुणाब्दानि तृप्तिं स्तोत्रमिदं श्रुतम् ॥ वसन्ते षोडशसमास्तृप्तये श्राद्धकर्मणि । ग्रीष्मे च षोडशैवैतत् पठितं तृप्तिकारकम् ॥ विकलेऽपि कृते श्राद्धे स्तोत्रेणानेन (१)शोधिते । वर्षासु तृतिरस्माकमक्षया जायते (२) स्तुते ॥ शरस्कालेऽपि पठितं श्राद्धकाले प्रयच्छति । अस्माकमेतत्पुरु षैस्तृप्तिः पञ्चदशाब्दिकी ॥ यस्मिन् गृहेऽपि लिखितं एतत्तिष्ठति नित्यदा | सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति ॥ तस्मादेतस्खया श्राद्धे विप्राणां भुञ्जता पुरः । श्रावणीयं महाभाग ! अस्माकं प्रीतिहेतुकम् ॥ इति । मत्र ब्रह्मवैवर्तादिपुराणोक्तानि गयाप्रशंसावचनान्यपि शिष्टाचा. रात् पठनीयानि । गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा । गयाशीर्षे वटे चैव पितॄणां दत्तमक्षयम् || गयायां पितृरूपेण स्वयमेव जनार्दनः । तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् || शमीपत्रप्रमाणेन पिण्डं दद्यात् गयाशिरे । उद्धरेत् सप्तगोत्राणि कुलमेकोत्तरं शतम् ॥ भूमिष्ठास्तु दिवं यान्ति स्वर्गस्था मोक्षगामिनः । स्वर्गपातालमर्त्येषु नास्ति तीर्थ गयासमम् || पितरो यान्ति देवत्वं दप्ते पिण्डे गयाशिरे | इति ॥ मत्स्यपुराणे | सप्तम्याधा दशार्णेषु मृगाः कालज्ञ्जरे गिरौ । चक्रवाकाः सरोद्वीपे हंसा: सरसि मानसे ॥ ( १ ) साधिते. इति मार्कण्डेयपुराणे पाठः । ( १ ) रुचे | इति मा० पु० पाठः । १८ वी० मि०