पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४० वीरमित्रोदयस्य श्राद्धप्रकाशे अग्निनाप्लुष्ठा=दग्धा | उप्रा=भयजनिका | गोगजाश्वादिपृष्ठेषु कृत्रिमायां तथा भुवि । न कुर्याच्छ्राद्धमेतेषु परक्यासु च भूमिषु ॥ कृत्रिमायां = वेदिकादौ । परक्यासु = परपरिगृतासु | ताश्च गृहगो ठारामादयो न पुनस्तीर्थादयः । तथा चादिपुराणम् । अटवी पर्वताः पुण्या नदीतीराणि यानि च । सर्वाण्यस्वामिकान्याहुर्न हि तेषु परिग्रहः ॥ वनानि गिरयो नद्यस्तीर्थान्यायतनानि च । देवखाताश्च गर्ताश्च न स्वामी तेषु विद्यते ॥ तीर्थक्षेत्र विशेषेषु कृतं श्राद्धमतिशयफलप्रदं भवतीत्याह- ध्यासः । श्राद्धस्य पूजितो देशो गया गङ्गा सरस्वती । कुरुक्षेत्रं प्रयागश्च नैमिषं पुष्कराणि च || नदीतटेषु तीर्थेषु शैलेषु पुलिनेषु च । विविक्तेष्वेव तुष्यन्ति दत्तेनेह पितामहाः ॥ पुष्करेग्वयं श्राद्धं जपहोमतपांसि च । महोदधौ प्रयागे च काश्यां च कुरुजाङ्गले || गङ्गायमुनयोस्तीरे पयोष्ण्यमरकण्टके | नर्मदाबा हुदातीरे भृगुतुझे हिमालये ॥ गङ्गाद्वारे प्रयागे च नैमिषे पुष्करे तथा । सन्निहत्यां गयायां च दत्तमक्षय्यतां व्रजेत् ॥ ब्रह्माण्डपुराणे । नदीसमुद्रतीरे वा हदे गोष्ठेऽथ पर्वते । समुद्रगानदीतीरे सिन्धुसागरसङ्गमे ॥ मघोर्वा सङ्गमे शस्ते शालग्रामशिलान्तिके | पुष्करे वा कुरुक्षेत्रे प्रयागे नैमिषे तथा ॥ शालग्रामे च गोकर्णे गयायां च विशेषतः । क्षेत्रे येतेषु यः भाद्धं पितृभक्तिसमन्वितः ॥