पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

आदेशनिरूपणम् करोति विधिवन्मर्त्यः कृतकृत्यो विधीयते । बृहपतिः । कान्ति पितरः पुत्रान्नरकापात भीरवः । गयां यास्यति यः कश्चित् सोऽस्मान् सन्तारयिष्यति ॥ करिष्यति वृषोत्सर्गमिष्टापूर्ते तथैव च । पालयिष्यति वृद्धत्वे श्राद्धं दास्यति चान्वहम् || गयायां धर्मपृष्ठे च सदसि ब्रह्मणस्तथा । गयाशीर्षे वटे चैव पितॄणां दत्तमक्षयम् ॥ धर्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव च । हड्दैतानि पितॄंस्तर्प्य वंशान् विंशतिमुद्धरेत् || १४१ विष्णुरपि । अथ पुष्करेष्वक्षयं श्राद्धं जपहोमनपांसि च । पुष्करे स्नातमात्रस्तु सर्वपापेभ्यः पूतो भवति । एवमेव गयाशीर्षे वटे, अमरकण्टके पर्वते, यत्र वचन नर्मदातीरे, यमुनातीरे, गङ्गायां, विशेषतो गङ्गाद्वारे, प्रयागे च, गङ्गासागरसङ्गमे, कुशावर्ते, बिल्वके, मील पर्वते, कनखले, कुब्जाम्रे, भृगुतुङ्गे केदारे, महालये लालतिका यां, सुगन्धायां, शाकम्भर्या, फल्गुतीर्थे महागङ्गायां, तन्दुलिकाश्रमे, कुमाराधारायां, प्रभासे, यत्र कवचन सरस्वत्यां, विशेषतो नैमिषारण्ये, वाराणस्याम्, अगस्त्याश्रमे; कण्वाश्रमे, कौशिक्यां, सरयूतीरे, शो- णस्य ज्योतीरथ्याश्च सङ्गमे, श्रीपर्वते, कालोदके, उत्तरमानसे, मत अवाप्यां, सप्तच, विष्णुपदे, स्वर्गप्रदेशे, गोदावर्यो, गोमत्यां, बेत्रव त्यां, विपाशायां, वितस्तायां, शतद्तीरे, चन्द्रभागायाम्, पैरावत्यां सिन्धोस्तीरे, दक्षिणे पञ्चनदे, औजसे एवमादिष्वन्येषु तीर्थेषु सरि. द्धारासु सङ्गमेषु, प्रभवेषु, पुलिनेषु, निकुञ्जेषु, प्रस्रवणेषु, वनेषूपवनेषु, गोमयेनोपलिप्तेषु गृहेषु, मनोशेषु च । अत्रापि पितृर्गाता गाथा भवन्ति । कुलेऽस्माकं स जन्तुः स्याद्यो नो दद्याज्जलाञ्जलिम् ॥ नदीषु बहुतोयासु शीतलासु विशेषतः । अपि जायेत सोऽस्माकं कुले कश्चिनरोत्तमः ॥ गयाशीर्षे वटे श्राद्धं यो न. कुर्यात् समाहितः । पष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥