पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ वीरमित्रोदयस्य श्राद्धप्रकाशे- प्रभवेषु नदीना मुत्पत्ति प्रदेशेषु, सरिद्धारासु सङ्गमेषु चेति प्रस्तुश्य प्रभवेष्वित्यभिधानात् । पुलिनं = नदीतोयोत्थितः प्रदेशः । निकुजो=लतादिपरिवेष्टितः प्रदेशः । प्रसवर्ण-निर्झरः । उपवनं गृहवाटिका | मनोशं= रमणीयम् । वायुपुराणे | गयायां धर्मपृष्ठे च सररास ब्रह्मणस्तथा । (१) गयागृध्रे वटे चैव आद्धं दत्तं महाफलम् || भरतस्याश्रमे पुण्ये नित्यं पुण्यत मैर्वृते । मतङ्गस्य पदं तत्र दृस्यते सर्वमानुषैः || ख्यापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनम् । ( २ ) यच्चम्पकवनं पुण्यं पुण्यकृद्भिनिषेवितम् ॥ यस्मिन् पाण्डुविशल्येति तीर्थ सद्योनिदर्शनम् । तृतीयायां तथा पादे (३) निश्वीरायाच मण्डले ॥ महाइदे च कौशिक्यां दत्तं श्राद्धं महाफलम् । मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ॥ बहून् वर्षंगणांस्तप्त्वा तपस्तीव्रं सुटुस्करम् | अल्पेनापबत्र कालेन नरो धर्मपरायणः || पाप्मानमुत्सृजत्याशु जीर्णो त्वयमिवोरगः | नाम्ना कनकनन्देति तीर्थे जगति विश्रुतम् || उदीच्यां मुण्डपृष्ठस्य (४) ब्रह्मर्षिगणसेवितम् । तत्र स्नात्वा दिवं यान्ति स्वशरीरण मानवाः ॥ दत्तं चापि तथाश्राद्धमक्षयं समुदाहृतम् । स्नात्वा ऋणत्रयं तत्र निष्क्रीणाति नरोत्तमः ॥ मानसे सरसि स्नात्वा श्राद्धं निर्वर्तयेत्ततः । उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ तस्मिन्निवर्तयेच्छ्राद्धं यथाशक्ति यथाबलम् । कामान् स लभते दिव्यान् मोक्षोपायांश्च कृत्स्नशः || (१) गयायां गृद्धकूटे चेति मुद्रितवायुपुराणे पाठः । (२) एवं पञ्चवनमिति बा० पु० पाठः । (३) निःखरे पावमण्डले (४) देवपीति वा• पु● पाठः । वा• पु० पाठः ।