पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- शोणापातश्च विख्यातो यत्र वैश्वानरालयः ॥ तीर्थ सारस्वतं नाम स्वामितीर्थ तथैव च । मणिदरा नदी पुण्या कौशिका चन्द्रिका तथा ॥ विदर्भा वायुवेगा च पयोष्णी प्राङ्मुखी तथा । कावेरी चोत्तराका च तथा जालन्धरो गिरिः ॥ एतेषु श्राद्ध तीर्थेषु श्राद्धमानन्त्यमुच्यते । लोहदण्डं तथा तीर्थ चित्रकूटं तथैव च ॥ विन्ध्ययोगश्च गङ्गायास्तथा नन्दातट शुभम् । कुब्जाम्रञ्च तथा तीर्थ उर्वशीपुलिने तथा ॥ संसारमोचनं तीर्थ तथैव ऋणमोचनम् | एतेषु पितृतीर्थेषु श्राद्धमानस्यमुच्यते || अट्टहास तथा तीर्थ गौतमेश्वरमेव च । तथावशिष्टतीर्थ तु हारीतस्य ततः परम् ॥ ब्रह्मावर्ते कुशावर्ते हयतीर्थ तथैव च । पिण्डारकं च विख्यातं शङ्खोद्धारं तथैव च ॥ खण्डेश्वरं बिल्वकं च नीलपर्वतमेव च । तथा च वदतिीर्थ रामतीर्थ तथैव च || जयन्तं विजयं चैव शुक्रतार्थ तथैव च । श्रीपतेश्च तथा तीर्थ तीर्थ रैवतकं तथा ॥ तथैष शारदातीर्थ भद्रकालेश्वरं तथा । वैकुण्ठतीर्थ च तथा भामेश्वरपुरं तथा ॥ अश्वतीर्थेति विख्यातमनन्तं श्राद्धदानयोः । तीर्थ वेदशिरो नाम तत्रेवौद्यवती नदी ॥ तीर्थ वस्त्रपदं नाम छागलिङ्गं तथैव च । एषु श्राद्धप्रदातारः प्रयान्ति परम | पदम् ॥ तीर्थ मातृगृहं नाम करवीरपुरं तथा । सप्तगोदावरीतीर्थ सर्वतीर्थेष्वनुत्तमम् ॥ तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः । पषु तीर्थेषु यच्छ्राद्धं तत्कोटिगुण मिष्यते । तस्मात्तत्र प्रयत्नेन तीर्थे श्राद्धं समाचरेत् ||