पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोपकरणनिरूपणम् | यवाश्वोक्ताश्चम कारखण्डे । श्रद्धेषु वैश्वदेवानि यानि कर्माणि कानि चित् । यवैरेव विधीयन्ते तानि श्रोत्रियपुङ्गवैः ॥ कृष्णाजिनं च नागरखण्डे । सन्निधापायेता यश्च श्राद्धे कृष्णाजिनं नरः । प्राप्स्यन्ति पितरस्तस्य तृप्तिमाकल्पकालिकम् ॥ आस्तीर्य दक्षिणाग्रीवमेतदुत्तरलोमकम् । सर्वान् श्राद्धस्य सम्भारानस्योपरि निवेशयेत् ॥ रजतञ्च नन्दिपुराणे । रजतेन समायुक्तं यद्यत् श्राद्धेषु किञ्चन । तत्तदक्षय्यतां याति रहस्यं पितृसम्मतम् ॥ अलाभे सति रूप्याणां नामापि परिकर्तियेत् । रुप्य हस्तेन दातव्यं यत् किञ्च पितृदेवतम् ॥ रजतं दक्षिणां दद्याच्छ्राद्धकर्मणि चैव हि । रजतस्य हस्ते धारणं च तर्जन्याम् । तर्जन्यां रजतं धृत्वा पितृभ्यो यत् प्रदापयेत् | इति बराहपुराणोक्तेः । सुवर्णन्तु महाभारते । दश पूर्वान् दशैवान्यान् तथा सन्तारयन्ति ते । सुवर्णे ये प्रयच्छन्ति इत्येवं पितरोऽब्रुवन् || वर्णविशेषस्तु विष्णुधर्मोत्तरे । जाम्बूनदं तद्देवानामिन्द्रगोपकसन्निभम् । पितॄणां चन्द्ररश्म्याभ दैत्यानामसुरोपमम् ॥ अर्धपात्राणि = अर्धप्रकरणे- कात्यायनः । सौवर्णराजता दुम्बरखङ्गमणिमयानां पात्राणामन्यतमेषु यानि वा विद्यन्ते पत्रपुढेषु वा । हारीतः । कांस्यपार्णराजतताम्रपात्राण्यघदकधारणार्थाने सर्वाणयु पकल्प्यानि । बैजवापः | खादिरौदुम्बराण्यर्धपात्राणि श्राद्धकर्माणि | २० वी० मिम