पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे समुद्धरति वै घोरात् पितॄन् दुःखमहार्णवात् ॥ इति पाक- अथ भोजनपात्राणि । रजतकांस्यपर्णताम्रपात्राणि ब्राह्मणभोजनार्थानि महान्ति कार्याणि । महान्ति = भोज्यान पर्याप्तानि | पर्णम्=पलाशः | 'पलाशेभ्यो विना न स्युरन्यपात्राणि भोजने' इत्यत्रिवचनात् । वाराहपुराणे | भोजने हैमरौद्याणि दैवे पित्र्ये यथाक्रमम् । सौवर्णानीह पात्राणि सम्पाद्यानि प्रयत्नतः । तदलामे तु रौप्याणि कांस्यानि तदसम्भवे ॥ पलाशपर्णजानि स्युः श्राद्धे तु द्विजभोजने । अन्यान्यपि च पात्राणि दारुजाम्यपि जानता ॥ यथोपप कार्याणि मृन्मयानि न तु क्वचित् । नायसानि प्रकुर्वीत पैतलानि न हि क्वचित् । नवसीसमयानीह शस्यन्ते त्रपुजान्यपि | सुवर्णादिविधेरेवाऽऽयसादिनिवृत्तौ पुनस्तनिषेधः, प्रतिनिधित्वे- मापि तन्निवृत्यर्थः । अभिराः । पात्राणि । न जातीकुसुमानि दद्यात् न कदलीपत्रमिति । अत्रापवादः स्मृतिसङ्ग्रहे । कूर्मपुराणे | कदली चूतपनस जम्बूपत्रार्कचम्पकाः | अलाभे मुख्यपात्राणां श्राह्याः स्युः पितृकर्माणि ॥ इति भोजनम् ● अथ परिवेषणपात्राणि । काञ्चनेन तु पात्रेणं राजसौदुम्बरेण च । दत्तमक्षयतां याति खड्गेन च विशेषतः ॥ परिवेषणं प्रक्रम्य विष्णु ।