पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोपकरणनिरूपणम् । हस्ते न घृतव्यञ्जनादि । पात्राभावे आह- वृद्धशातातपः । हस्तदत्ताश्च ये स्नेहा लवणं व्यञ्जनानि च । दातारं नोपतिष्ठन्ति भोक्ता भुञ्जति किल्विषम् ॥ तस्मादन्तरितं देयं पर्णेनैव तृणे न वा । प्रदद्यान तु हस्तेन नायसेन कदाचन ॥ इति । पात्रव्यवस्थामाह पैठीनसिः- दैवे सौवर्णानि पित्र्येषु राजतानि परिवेषणपात्राणीति । मार्कण्डेये । भगवतीपुराणे | नापवित्रेण हस्तेन नैकेन न विना कुशम् । नायसे नायसेनैव श्राद्धं तु परिवेषयेत् ॥ अपवित्रेण = दुर्लेप संसर्गादिनेति हेमाद्रि; सुवर्णरजतान्यतरहीनेने. स्यपरे । नैकेन=किन्तु वामोपगृहीतेनेति हेमाद्रि; दर्व्यादिशून्येनेत्यपरे । एकत्राऽऽयस इति सप्तमी । इति परिवेषणपात्राणि । अथ गन्धाः । १५७ यश्चन्दनेन गन्धेन सुश्लक्ष्णेन सुगन्धिना | अनुलिम्पति वै विप्रान् स कदाचिन्न तप्यते ॥ तेनैवागुरुमिश्रेण परं सौभाग्यमश्नुते । अगुरोश्चापि लेपेन भुङ्क्ते भोगाननुत्तमान् ॥ यः श्रीखण्डं सकर्पूरं पितृभ्यः प्रतिपादयेत् । यशः प्राप्नोति विपुलं स पृथिव्यां महामतिः ॥ यः कुङ्कुमसमोपेतं ददाति मलयोद्भवम् । केवलं कुङ्कुमं वापि रूपवान् स प्रजायते ॥ दद्यान् मलयज गन्धं यस्तु कस्तूरिकायुतम् । कस्तूरी केवलां वापि स प्राप्नोति महाभियम् ॥ यो यक्षकदमें दन्ते श्रद्धेषु श्रद्धयान्वितः । स भूपतित्वमासाद्य महेन्द्र इव मोदते ॥ यस्तु श्राद्धे ददेनन्बाश्नानाकुसुमवासितान् । स सर्वकामसंयुक्तः स्वर्गे वैमानिको भवेत् ।