पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोपकरणनिरूपणम् । भगवतीपुराणे अधरीयोत्तरीयार्थे उदिश्यैकैकमादरात् | वासोयुगं प्रदातव्यं पितृकृत्ये विपश्चितैः ॥ निष्क्रयो वा यथाशक्ति वस्त्रालाभे प्रदीयते । स्कन्दपुराणे | महाधनानि वासांसि पितृभ्यो यः प्रयच्छति । धनधान्यसमृद्धोऽसौ सुवेषश्चैव जायते ॥ रूपवान् सुभगः श्रीमान् वनितानां च वल्लभः । आयुरारोग्यसंपन्नः कीर्ति विन्दति चामलाम् ॥ चन्द्रिकाजालशुभ्राणि यः क्षौमाणि प्रयच्छति । स चान्द्रमसमासाद्य लोकं दव्यिति देववत् ॥ दत्वा श्रौमाणि शोणानि सूर्यलोक समश्नुते । पीतानि तानि दत्वा वै याति लोकं मधुद्विषः ॥ चित्राणि दत्वा माहेन्द्रे लोके नित्यं महीयते । पट्टसुत्रमये दवा बालसी पितृतत्परः | रूपसौभाग्यसंपन्नो राजराजो भवेदिह || कौशयान्यपि वासांसि पितृभ्यो यः प्रयच्छति । स नाकपृष्ठे रमते दिव्यैर्भोगैः शतं समाः । कार्पास सुत्रजं वासः सुसुक्ष्म चातिशोभनम् ॥ यो ददाति पितॄणां वै सोऽनन्तसुखमाप्नुयात् । मञ्जिष्ठाद्यैः शुभैः र रञ्जितं च मनोहरम् || प्रदाय पितृदेवेभ्यः परमामृद्धिमृच्छति ॥ विष्णुधर्मोत्तरे । यः कञ्चुकं तथोष्णीषं पितृभ्यः प्रतिपादयेत् | द्वेन्द्रोद्भवानि दुःखानि स कदाचिन पश्यति ।। ददाति यः प्रसन्नात्मा पटान् कम्बु [ञ्चु] कबन्धनान् । विमुक्तः सर्वपापेभ्यः सोऽग्न्यां विदन्ति सम्पदम् ॥ स्त्रीणां श्राद्धेषु सिन्दूरं दधुश्चण्डातकानि च । निमन्त्रिताम्बः स्त्रीभ्यो ये ते स्युः सौभाग्यसंयुताः ॥ चण्डातकं स्त्री परिवेयवस्त्र विशेषः । “अर्धारुकं विलासिन्या वासश्चण्डातकं विदुः" इति स्मरणात् ।