पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१६४ बीररामित्रोदयस्य श्राद्धप्रकाशे-तथा वस्त्रस्थापनभाण्डानि सवस्त्राणि प्रयच्छति । यः पितृभ्यः स सम्पद्भिः सर्वाभिरपि पूर्यते ॥ शांतातपसमुद्भूतां पीडां वारयितुं क्षमान् ॥ यः प्रावारानतिश्लक्ष्णान् विशालान् सुदृढान् नवान् || दद्यात् पितृभ्यस्तस्येह द्वन्द्वदुःख न विद्यते । ऊर्णायुलोमरचितान् विविधांश्च महापटान् || विचित्रान् विविधैगगैर्वातप्रावरणोचितान् । प्रयच्छति पितॄणां य. स सदाऽऽरोग्यवान् भवेत् ॥ वायुपुराणे, वस्त्रं हि सर्वदेवत्यं सर्वदेवैरभिष्टुतम् । वस्त्राभावे क्रिया न स्युर्यशदानादिकाः क्वचित | तस्मात् वस्त्राणि देयानि श्राद्धकाले विशेषत ॥ ब्रह्मवैवर्ते विशेषः । कौशेयक्षौमपत्रोर्णान् तथा प्रावारकम्बलान् । अजिनं रौरवं यत् स्यात् ऊर्णिकं मृगलोमकम् ॥ दत्वा ह्येतानि विप्रेभ्यो भोजयित्वा यथाविधि । प्राप्नोति श्रद्दधानस्य वाजपेयस्य यत् फलम् ॥ बह्यो नार्यः सुरूपाश्च पुत्रा भृत्याश्च किङ्कगः । वशे तिष्ठन्ति भूतानि चपुर्विन्दत्यनामयम् || अलक्ष्मी नाशयत्याशु तमः सूर्योदये यथा । विभ्राजते विमानाने नक्षत्रोविव चन्द्रमाः || नित्यश्राद्धेषु यो दद्यात् वस्त्रं पितृपरायणः | सर्वान् कामानवाप्नोति राज्यं स्वर्ग तथैव च ॥ अथ निषिद्धवस्त्राणि । आदित्यपुराणे | न कृष्णवर्ण दातव्यं वासः कार्पाससम्भवम् । पितृभ्यो नापि मलिनं नोपयुक्तं कदा च न || नतिं नापदशं न धौतं कारुणापि च । पुराणे, कार्पासं नैव दातव्यं पितृम्य' काममंशुकम् ।