पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोपकरणनिरूपणम् यो ददाति पितॄणां हि राजतं वै कमण्डलुम् । सम्पन्नः सकलैर्भोगैः स राजा धार्मिको भवेत् ॥ कमण्डलुं ताम्रमयं श्राद्धेषु प्रददाति यः | स महत्या श्रिया युक्तः कुले महाते जायते ॥ काष्ठेन रचितं यस्तु नारिकेलमथापि वा । दद्यात् कमण्डलुं श्राद्धे स श्रीमानभिजायते ॥ चर्मणा निर्मितं वापि पात्रं नानाविधं तु यः । प्रतिपादयति श्राद्धे स मुखी जायते चिरम् || यो मृत्तिकाविरचितान् श्राद्धेषु च घटान् नवान् | प्रयच्छति महामेधाः स दुःख नैव विन्दति ।। स्कन्दपुराणे । यस्तडागान् तथाऽऽरामान् वार्षाकूपान् प्रपास्तथा । उत्सृजेत् पितृतृप्त्यर्थ ब्रह्मलोक स गच्छति ॥ मणिकानम्भसा पूर्णान् प्रदद्याद्वा गलन्तिकाम् । प्रदद्यात् करका वापि यदि वा करपत्रिकाः ॥ श्राद्धकाले यथाशक्ति सोऽक्षयं विन्दते सुखम् । करपत्रिका = जलपात्रविशेषः ॥ वायुपुराणे | दत्वा पवित्रं योगिभ्यो जन्तुवारणमम्भस. श्राद्धे निष्कसहस्रस्य फलं प्राप्नोति मानवः ॥ इति । पूयते जलमनेनेति पवित्रम् ॥ अत्र छत्रम् | ब्रह्मवैवर्ते । छत्रं शतशलाकं यः सितवस्त्रोपशोभितम् । पितॄणां प्रयतो दद्यात् सोऽपि राजा भवेदिह । मयूरपिच्छबहुभिर्निर्मितं रुचिराकृतिम् । छत्रं ददाति यस्तस्य विहारो नन्दने बने | यः प्रदद्याल्लघुच्छत्रं रम्यमातपवारणम् । श्राद्धकाले स मनुजो न क्वचित् परितप्यते ॥ वायुपुराणे । (१) श्रेष्ठच्छत्रं च यो दद्यात् पुष्पमाल्यादिशोभितम् । प्रासादो ह्युत्तमो भूत्वा गच्छन्तमनुगच्छति ॥ ( १ ) पूर्णशय्यान्तु यो दद्यात् पुष्पमालाविभूषितामिति मुद्रित वायुपुराणे पाठः ।