पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोपकरणनिरूपणम् | मृदुचर्ममयीं दद्याद्यो नरः पट्टगण्डुकाम् ॥ सोऽपि श्रिया समायुक्तो नीरोगो जायते भुवि । विचित्रैश्चर्मभिर्युक्तं रचितं मृदुभिस्तृणैः ॥ श्राद्धकाले तु योगिभ्यः स दुःखैर्नाभिभूयते । अथ चामरव्यजनदर्पण केशप्रसाधनानि । सौरपुराणे । चामरं तालवृत्तं च श्वेतच्छत्रं च दर्पणम् । दत्वा पितॄणामेतानि भूमिपालो भवेदिह ॥ बाराहपुराणे | चामरमधिकृत्य | पितृभ्यश्चामरं दत्वा स्वर्गे स्त्रीभिस्तु वीज्यते । तदेव कृष्णवर्ण तु दत्वा भूमिपतिर्भवेत् ॥ + मयूरपिच्छनिर्माणं हेमदण्ड तु चामरम् । प्रतिपाद्य पितृभ्यस्तु राजराजो भवेदिह | व्यामदी घैरतिश्वेतैरश्ववालधिसम्भवैः । निर्मित चामरं श्राद्धे दत्वा माण्डलिको भवेत् ॥ कृष्णाइववालरचित चामरं यस्तु यच्छति । सोऽपि पुण्येन तेनेह धनी भवति धर्मवान् ॥ हेमाद्री नमस्कारखण्डे | व्यजनं ये प्रयच्छन्तीत्युपक्रस्य रंचितं वालकेनाथ यदुशीरेण निर्मितम् । प्रदाय व्यजनं श्राद्धे मनस्तापं न विन्दति ॥ पसूत्रेण रचितं वस्त्रैरन्यैरथापि वा । प्रयच्छेताळवृत्तं यः स भूपालो न संशयः । ताई लैर्विरचितं कृतं भूर्जत्वचापि च ॥ -प्रदाय व्यजनं श्राद्धे महदारोग्यमाप्नुयात् । "कृतं च विदलच्छेदैः सुसुक्ष्मैश्चैव गुम्फितम् || दत्वा पितृभ्यो व्यजनमनन्तं सुखमश्नुते । भविष्य पुराणे - दर्पण कलधौतेन निर्मलेन सुनिर्मितम् । प्रतिपाद्य पितृभ्यो वै लोकं चान्द्रमसं व्रजेत् ॥ बिमलेनाथ कांस्येन पञ्चाशत्पलकेन तु ।