पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोपकरणनिरूपणम् । तथा कर्पूरभाण्डञ्च कर्पूरेणाभिपूरितम् । दिव्यं वर्षसहस्रं हि भुङ्गे भोगान् दिवि स्थितः ॥ वायुपुराणे | पात्रदानानि प्रक्रम्य -- ब्रह्मवैवर्ते । लवणेन तु पूर्णानि श्राद्धे पात्राणि दापयेत् । रसा: समुपतिष्ठन्ति भक्ष्यं सौभाग्यमेव च || तिलपूर्णानि यो दद्यात् पात्राणीह द्विजन्मनाम् । तिले तिले निष्कशतं स ददाति न संशयः ॥ - सुरभिद्रव्य तैलैस्तु गन्धवद्भिस्तथैव च । पूरयित्वा सुपात्राणि श्राद्धे सत्कृत्य दापयेत् || गन्धवहा महानद्यः सुखानि विविधानि च । दातारमुपतिष्ठन्ति युवत्यश्च पतिव्रताः ॥ ब्रह्माण्डपुराणे | वृक्षैर्मने। हरफलैलताभिश्च समाकुलान् । आरामान् ये प्रयच्छन्ति पितृभ्यो जलपूर्वकम् ॥ ते चक्रवर्तिनो भूत्वा प्रशासति वसुन्धराम् । ये पुष्पवाटिकां रम्यां वृक्षैः कतिपयैर्युताम् ॥ प्रयच्छन्ति पितृभ्यस्ते भूमिपाला न संशयः । बेप्येकं फलितं वृक्षं लतामण्डपमेव वा ॥ प्रयच्छति पितृप्रीत्यै ब्राह्मणानां महात्मनाम् | बहुपुत्रा बहुधनास्ते दृश्यन्ते महीतले ॥ ये तु क्रीत्वा तु लब्ध्वा वा फलाम्यादाय भक्तितः । पितॄणां सम्प्रयच्छन्ति घनिनस्तेऽपि निश्चितम् । इति । अथ हिरण्यालङ्कारादि । तथा च नन्दिपुराणे । हिरण्यदानमुपक्रम्य - अतः सम्पूज्य गन्धाद्यैर्वस्त्राद्यैरभिभूष्य च । हिरण्यं सम्प्रदातव्यमिदमस्मै स्वधेति हि ॥ दक्षिणादौ हि रजतं पित्र्ये कर्मणि शस्यते । अलङ्काराः प्रदातव्या यथाशक्ति हिरण्मयाः ॥ केयूरहारकटकमुद्रिकाकुण्डलादयः । स्त्रीश्राद्धेषु प्रदेयाः स्युरलङ्कारास्तु योषिताम् ॥