पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- गृहं पक्केष्टकचितं सुधामिर्धवलीकृतम् । मतवारणशोभाढ्यं गवाक्षद्वाराभत्तिमत् ॥ अनेक भूमिसंयुक्त मे कभूमिकमेव च । पितृभ्यो यो ददातीह स यानि ब्रघ्नविष्टपम् ॥ दत्वा गृहं पितृभ्यस्तु तृणच्छन्नमथापि वा । लभतेऽग्याणि वेश्मानि स्त्रीमान्त धनवन्ति च ॥ पुस्तकानि सुवाच्यानि सच्छास्त्राणां ददाति यः । ब्राह्मणानां कुले यज्वा जायतेऽसौ बहुश्रुतः || हेमाद्रौ चमत्कारखण्डे विशेषः । १७८ पुस्तकानि पितृभ्यस्तु वेदाङ्गानां ददाति यः । स श्रोत्रियान्वये भूत्वा जायते वेदवित्तमः ॥ दत्वा व्याकरण तु स्यात् शश्वत् शब्दविदां वरः । मीमांसायाः प्रदानेन सोमयाजी भवेन्नरः ॥ प्रदाय न्यायशास्त्राणि भवेद् विद्वत्तमः पुमान् । पुराणदाता भक्तः स्यात् पुराणपुरुषे हरौ ॥ मन्वादिधर्मशास्त्राणां दानाद् भवति धार्मिकः । कलाशास्त्र प्रदानेन कलासु कुशलो भवेत् || यः श्राद्धदिवसे विद्वान् प्राणिनामभयं दिशेत् । भयं न तस्य किञ्चित् स्यात् इह लोके परत्र च ॥ इति । सौरपुराणे | यद्यस्य भयमुत्पनं स्वतो वा परतोऽपि वा । श्राद्धकर्मणि सम्प्राप्ते तत् तस्यापनयेत् सुधीः ॥ राजतश्चोरतो वापि व्यालाच्च श्वापदादपि । सञ्जातमुद्धरेद्भीत पितृकर्माणि शक्तितः ॥ एकतः क्रतवः सर्वे इत्यादि अभयदानप्रशंसामभिधायाह स एव । यथा ह्यभयदानेन तुष्यन्ति प्रपितामहाः । न तथा वस्त्रपानान्नरनालङ्कारभोजनैः ॥ एतस्मादमयं देयं श्राद्धकाले विजानता ॥ इति । वामनपुराणे । बन्दकृतास्तु ये केचित् स्वयं वा यदि वा परैः । येन केनाप्युपायेन यस्तान् मोचयते नरः ||