पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- सौरपुराण | वहीभिर्दक्षिणाभिस्तु यः श्राद्धे प्रीणयेद् द्विजान् । स पितॄणां प्रसादेन याति स्वर्गमनन्तकम् || अशकस्तु यथाशक्त्या श्राद्धे दद्यात्तु दक्षिणाम् । अदक्षिणं तु यत् श्राद्धं हियते तद्धि राक्षसैः ॥ यज्ञोपवीतमथवा ह्यतिदारिद्र्यपीड़ितः । प्रदद्याइक्षिणार्थं वै तेन स्यात् कर्म सहुणम् || इति श्रीमत्सकलसामन्तकचक्रचूड़ामणिमरीचिमञ्जरीनीराजितचरणकमलश्रीमन्महाराजाधिराजप्रतापरुद्रतनूजश्रीमन्महाराज.मधुकरसाहस्नुचतुरुदधिवलयवसुन्धराहृदयपुरण्डरीकविकासदिनकरश्रीमन्महाराजाधिराजश्रीवीरसिंहदे- वोर्जित श्रीहसपण्डितात्मजपरशुराममिअसूनुसकल विद्यापारावारपारीणधुरीणजगद्दारिद्र्य महागज पारीन्द्रविद्वज्जनजीवातुश्रीमन्मित्रमिश्रकृते वीरमित्रोदयाभिधनिबन्धे श्राद्ध प्रकाशे उपकरणानि ॥ १८२ अथ श्राद्धदिनकृत्यम् | सत्राहिकोक्तविधिना दन्तघावनरहितं प्रातःसन्ध्यान्तं कर्म कृत्वा स्वशास्त्रोक्त विधानेन श्रौतस्मार्तहोमं च कृत्वा पूर्वोकं श्राद्धदेशं सं. स्कुर्यात् । तथाच, ब्रह्माण्डपुराणे | आद्धे भूमिः पञ्चगव्यैर्लिप्सा शोध्या तथोल्सुकैः । गौरमृत्तिकथा छन्ना प्रकीर्णा तिलसर्षपैः ॥ उल्मुकैः शोभ्या=परितः उल्मुकादि निदध्यादित्यर्थः । तत्र "ये रूपाणी”ति पिण्डपितृयज्ञोपदिष्टो मन्त्रः प्रयोज्य इति हेमाद्रिः । एवं संस्कृतायां भुवि यथोक्तानि पाकपात्राणि यथाई प्रक्षालनादिमिः संशोध्य पाकोपक्रमं कुर्यात् । तथा च देवलः । तथैव यन्त्रितो दाता प्रातः स्नात्वा सहाम्बरः । आरभेत नवैः पात्रैरन्वारम्भं च बान्धवैः ॥ इति ॥