पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- शिवपुराणे | पूजयित्वा शिव भक्त्या पितृश्राद्धं प्रकल्पयेत् । अनयोश्वाडष्टार्थत्वात् समुच्चयः, तदतिक्रमनियमकारणाभा- वाद | उपासकभेदेन व्यवस्थेत्यपरे । उभयोरभिन्नत्वात् ईश्व. स्पूजनाभिप्रायमिति तु तत्वम् । इनि पूर्वाह्नकृत्यम् । अथापराहकृत्यम् । १८६ प्रभासखण्डे । ततोऽपराहसमये प्राप्य कर्ता समाहितः । स्वयं समाह्वयेत् विप्रान् सवर्णैर्वा समाप्नुयात् । विष्णुपुराणे | पादशौचादिना गेहमागतानर्चयेद् द्विजान् । देवलः । ततः स्नानानिवृत्तेभ्यः प्रत्युत्थाय कृताञ्जलिः । पाद्यमाचमनीयं च सम्प्रयच्छेद्यथाक्रमम् ॥ इदं च पाद्यादि रथ्यारजाऽपनयनार्थम् । मार्कण्डेयः । स्नातः स्नातान् समाहूय स्वागतेनार्चयेत् पृथक् । अत्र पृथगित्यभिधानात् युगपदागतेष्वांपे पृथगेव स्वागतप्रश्न || अस्मिन्नवसरे पूर्वेयुः द्वितीय, तृतीयं च सर्वेषु वृत्तेषु । वृत्तेषु = उपविष्टेषु । अत्र ब्राह्मणानामलङ्करणं कुर्यादिस्याह । यमः । समाहूतानलङ्कवतेति । अलङ्करणप्रकारश्च कर्मपुराणे | यथोपविष्टान् सर्वोस्तानलङ्कर्वीत भूषणैः स्रग्दामभिः शिरोदेशे धूपर्दापानुलेपनैः ॥ इति । इदं च मनुष्यसत्कारत्वात् यज्ञोपवीतिना कार्यमिति हेमाद्रिः । तथा प्रागुतं पाद्यादिकमपि | निमन्त्रणन्त्वपसव्येनेत्युक्तम् । तदन. न्तरं गृहामणे मण्डलद्वयं गोमयेन [ गोमूत्रेण ] कार्यम् । तथाच मात्स्ये | [ संमार्जितायां कुर्वीत ] भवनस्याग्रतो भुवि । गोमयेनोपलिसायां गोमूत्रेण तु मण्डले ।