पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

पुण्डरीकाक्षस्मरणादिकृत्यम् । १९३ मेदिनी लोकमाता च क्षितिस्तूर्वी धरा मही || भूमिः शैलशिला च त्वं स्थिरा तुभ्य नमो नमः । घरणी काश्यपी क्षोणी रला विश्वम्भरा व भूः ॥ जगत्प्रतिष्ठा वसुधा त्वं हि मातर्नमोऽस्तु ते । वैष्णवी भूतदेवी च पृथिवी त्वं नमोऽस्तु ते ॥ इति । एवं पृथिवीस्तुतिं कृत्वा श्राद्धभूमिं गयात्मकत्वेनाभिध्याय तत्र स गदाधरं ध्यात्वा तयोश्च नमस्कार कृत्वा तदुत्तरं श्राद्धं कुर्यात् । तदुक्तं ब्रह्माण्डपुराणे | श्राद्धभूमि गर्या ध्यात्वा ध्यात्वा देवं गदाधरम् । ताभ्यां चैव नमस्कारं ततः श्राद्ध प्रवर्तयेत् ॥ साभ्यामिति=षष्टयर्थे चतुर्थी, नयोनंमस्कारं कृत्वेत्यर्थः । तनश्च ॐ गयायै नमः | ॐ गदाधराय नमः । एवं गयागदाधरनमस्कारं कृत्वा जप्यान् मन्त्रान् जपेत् । तथा चाह - प्रचता । अपसव्यं ततः कृत्वा जप्त्वा मन्त्रं तु वेष्णवम् । गायत्रीं प्रणवं चापि ततः श्राद्धमुपक्रमेत् ॥ वैष्णवमन्त्रा "इदं विष्णुः" इत्यादयः । ब्रह्मपुराणे | उपविश्य जपेद् धीमान् गायत्रीं सदनुशया । तथा पापाहं पावनीयं अश्वमेधफलं तथा । मन्त्रं वक्ष्याम्यह तस्मादमृतं ब्रह्मानर्मितम् ॥ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमो नमः । 'आद्यावसाने श्राद्धस्य (१) त्रिरावर्ता जपेत् सदा ॥ अश्वमेघफलं ह्येतद् द्विजः सत्कृत्य पूजितम् । पिण्डनिर्वपणे चापि जपेदेतत् समाहितः ॥ पठथमानमिदं श्रुत्वा श्राद्धकाल उपस्थिते । पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥ इति । अमूर्तीनां समूर्तीनां पितॄणां दीप्ततेजसाम् । ( १ ) त्रिरावृत्तमिति मयूखे, त्रिरावृत्या, इति श्राद्धतत्वे पाठः । वी० मि २५