पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- तिलांस्तु प्रक्षिपेन्मन्त्रमुच्चार्याऽपहता इति ॥ अत्र प्रतीकेन अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु | अन्यत्रेतो गच्छन्तु यत्रैषां गतं मन इति मन्त्रो विवक्षित इति हेमाद्रिः । मन्त्रान्तरमपि - ब्रह्माण्डपुराणे | परितः पितृविप्राणामपेतो यन्त्वितीरयेत् । असुंय ईयुरितिचापसव्यं विकिरेत् तिलान् || अपेतो यन्तु पणयो सुम्ना देवपीयवः | धुभिरहोभिरक्तुभिर्व्यक्तं यमो ददात्वसानमस्मै । इति एको मन्त्रः । “असुंय ईयु" रिति च तत्प दैरुपलक्षित "उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुय ईयुरवृका ऋतञ्चास्ते नोवन्तु पितरो हवेपु” इति शेयः । मार्कण्डेयपुराणे । रक्षोघ्नांस्तु जपेन् मन्त्रांस्तिलैश्च विकिरेन्महीम् । सिद्धार्थकैश्च रक्षार्थ श्रद्धे हि प्रचुर छलम् ॥ सौरपुराणे | उपवेश्य ततो विप्रान् दत्वा चैष कुशासनम् । पश्चाच्छ्राद्धस्य रक्षार्थी तिलांश्च विकिरेत् ततः ॥ तथा भविष्यतपुराणे । सिद्धार्थकैः कृष्णातलैः कार्ये वाप्यवकीरणम् । रुरुसूर्याग्निवस्तानां दर्शनं चापि यत्नतः || विष्णुधर्मोत्तरे । अपयन्त्यसुरा द्वाभ्यां यातुधाना विसर्जनम् । तिलैः कुर्यात् प्रयत्नेन अथवा गौरसर्षपैः ॥ अपयन्त्यसुराः पितृरूपा ये रूपाणि प्रतिमुच्याचरान्त परापुरो मिपुरो ये भरन्त्यग्निष्ठाल्लोकात् प्रणुदात्वस्मात् । अपयन्त्यसुरा ये पितृषद उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुंय ईयुरवृका ऋतशा स्तेनोऽवन्तु पितरो हवेष्विति द्वौ मन्त्री तथा तत्रैव । निहन्मि सर्वे यद मेध्यवद्भवेत् घृताश्च सर्वेऽसुरदानवा मया । ये राक्षसा ये च पिशाचगुह्यका हता मया यातुधानाश्च सर्वे ॥ एतेन मन्त्रेण सुसंयतात्मा तिलान् सुकृष्णान् विकिरेन्च दिक्षु ।