पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

ब्राह्मणानामासनंदानादिकृत्यम् । द्वारदेशे कुशतिलप्रक्षेपमन्त्रः-- स्कन्दपुराणे | तिला रक्षन्त्वसुरान् दर्भा रक्षन्तु राक्षसान् | पङ्क्कि वै श्रोत्रियो रक्षदतिथिः सर्वरक्षकः । इति ॥ प्राच्यां दिशि दिक्षुमध्ये च तिलविकिरणे मन्त्रो-- भविष्यतपुराणे । अभिष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् । तथा बर्हिषदः पान्तु याम्यां ये पितरः स्मृताः । प्रतीच्या माज्यपास्तद्वदुदीचीमपि सोमपाः ॥ अधो ध्वमपि कोणेषु हविष्मन्तश्च सर्वशः । रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ॥ सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे । वायुभूतपितृणान्तु तृतिर्भवतु शाश्वती ॥ इति । एवं तिलविकरणं कृत्वा दुष्टदृष्टिनिपातादिदूषितपाकादिभा द्वीयद्रव्यस्य पवित्रमन्त्रैराद्भः प्रोक्षणं कुर्यात् । तथा च बशिष्ठः | १६७ शुद्धवतीभिः कूष्माण्डीभिः पावमानीभिश्च पाकादि प्रोक्षेत् | शुद्धवतीभिः=छन्दोगैः पठ्यमानाभिः | कूष्माण्डैः =याजुषैः । पावमानीभिः= बहुद्द्चैः | ताश्च पूर्वमुक्ता एव । भविष्ये । तत्र यद्यपि । ततः श्राद्धीयद्रव्याणि मृत्तिकातिलवारिभिः । पितॄणान्तु समभ्युक्ष्य भवेत् कर्वोत्तरामुखः ॥ अथ ब्राह्मणानामा सनदानादिकृत्यम् । तत्र देवपूर्व श्राद्धमित्युक्तत्वात् पूर्वे देवे पश्चात् पित्रे । पाणिप्रक्षालनं दत्वा विष्टरार्थ कुशानपि । आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा || यवैरन्ववकीर्याथ भाजने सपवित्रके । शनोदेव्या पयः क्षिप्त्वा यवोसीति यवांस्तथा ॥ या दिव्या इति मन्त्रेण हस्ते वर्धे विनिःक्षिपेत् । दत्वांदकं गन्धमाल्य धूपदानं सदपिकम् ॥