पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

बीरमित्रोदयस्य श्राद्धप्रकाशे- त्यत्राभिविधावेवाङ् द्रष्टव्यः कर्मविषयत्वात् । आयुष्मादिति कर्मसु कात्यायनवार्त्तिकात् । २०८ केचितु] तृप्तान् ज्ञात्वाऽनं प्रकीर्य सकृत्सकृदपो दत्वेत्यपां दानमु पस्पशनमिच्छान्त | तत् पुनर्नांतीव शोभते । उपस्पर्शनशब्दाभावात् । अत्र श्राद्धकर्त्ता "आयन्तु न" इति जपानन्तरं अपहृता असुरा रक्षांसि वेदिषद्” इति मन्त्रेण ग्रहगर्भे सर्वासु दिक्षु त्रिरप्रदक्षिण तिलत्रिकरण कुर्यात् । सबुकं । ब्रह्मपुराणे | तथा । जपेदायन्तु न इति मन्त्रं सम्यगशेषतः । रक्षार्थ पितृसत्रस्य त्रि कृत्वा सर्वतो दिशम् ॥ तिलांस्तु प्रक्षिपन्मन्त्रैरुच्चार्यापहता इति । नतस्तिलान् गृहे तस्मिन् विकिरेश्चाप्रदक्षिणम् । श्रद्धया परया युक्तो जपन्नपहता । इति ॥ ततः - आयन्तु न इति जपोत्तरम् । इति आवाहनविधि । अथार्ध्यायुपचारविधिः । कात्यायनः । "श यशियवृक्षचमसेषु पवित्रान्तर्हिते वेकै कस्मिन्नप आसिञ्चति " नोदेवीरिति” एकैकस्मिन्नेव तिलानावपति । तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः । प्रत्नमद्भिः पृक्तः स्वधया पितृलोकान् प्रोणाहि नः स्वाहा । इति । सौवणराजतौ दुम्बरखङ्गमणिमयानां पात्राणामन्यतमेषु यानि वा विद्यन्ते पत्रपुटेषु वा एकैकेस्वैकेकेन ददाति सपवित्रेषु ह स्तेषु "या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उत पार्थिवी यः । हिरण्यवर्णा यज्ञियास्तान आपः शिवाः शं स्योनाः सुहवा भव. न्तु" । इति । एषतेऽर्घ इति । यश्चियवृक्षाः चमसा चोपकरणे व्याख्या ताः । तेषां च स्थापन कुशोपरि कार्य, दक्षिणाग्रेषु कुशेषु निधायेति बैजषापगृह्योक्तेः । दक्षिणाग्रत्वं च पितॄणां, दैवेषु प्रागग्रेषु निधानम् पवित्रान्तर्हतेवति । पवित्र च परिभाषायां व्याख्यातम् । पवित्राणा च संख्या उक्काः चतुर्विंशतिमते ।