पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- "दत्वाध संस्रवांग्लेषा” मिति बहूनां संत्रवाण पितृपात्रे करणवि घानात् पितामहप्रपितामहपात्रयोरेव सत्रवोपादाने च बहुवचनान्थक्यान, "प्रथमं पितृपात्रे तु सर्वाम्सम्भृत्य सस्रवा' निति सर्वपद- स्यालामजस्याच पितामहादिप्रपिताम इयोमातामहादित्रयाणां चैव पश्चार्धपात्रसस्रवाणा सम्भरणं कार्यमत्याहुः । अपरे तु पितृपात्रे पितामहप्रापतामहार्धपात्र संत्रवानेकांकृत्य 'पितृभ्यः स्थानमसोति' नत्पात्रस्य न्युब्जीकरणम्, बहुवचन त्वव यवापेक्षम्, मातामहानापण्येवामित्यानि देशेन मातामहपात्रमपि पितृभ्य स्थानमसोत्याहेव न्युज कार्यमित्याहुः । संञवग्रहणप्रकारमाह- २१८ यमः । पैतृकं प्रथमं पात्रं तस्मिन् पैतामहं न्यसेत् । प्रपितामहं ततोन्यस्य नोद्ररेश व चालयेत् ॥ इति एतच्च म्युब्जीकरणं कुशान्तरितायां भूमौ कर्त्तव्यम् । तथा च स्मृति: "कुर्याइर्भेष्वधोमुख" मिति । अत्र पात्रम्युब्जीकरणभूमेः समन्त्रक प्रोक्षणमाह- शुन्धन्तालूँलोका इति तु सिद् भूमिं क्षिपेत कुशान् । पितृभ्यः स्थानमसीति न्युब्जपात्रं करोत्यधः ॥ इति । शुन्धन्ताल्लोकाः पितृषदना इत्येतदन्त यजुः, षाक्यपरिपूर्तेः । शङ्खधरप्रदर्शित तु कात्याय नवचनेऽर्धपात्रन्युब्जीकरणे मन्त्रान्तरमुक्त शुन्धमताल्लोकाः पितृपदमा इत्वेकदशमवसिष्य पितृषद्नमसीति न्युब्जं पाञं करोतीति । एकदेश=उत्तरदेशम् । तथा च- मास्स्यपाद्मयोः । या दिव्येत्यर्धमुत्सृज्य दद्याद्गन्धादिकं ततः । वस्त्रोतरं चानुपूर्व दरवा सस्रवमादितः || पितृपात्रे निधायाल्पं न्युग्जमुत्तरतो न्यसेत् । पितृभ्यः स्थानमसीति निघाय परिवेषयेत् ॥ अस्यार्थः । या दिव्या इति अर्ध दत्वा । पितृपात्रे संस्रवमध्यवशे षम् | आदितः = आकृत्या निषायानन्तरं श्राद्ध देशादुत्तरतो न्युब्जं तन्मय- सेत् । पितृब्राह्मणस्योत्तरस्यां दिशीति कल्पतरुः | आख्यातात्क.