पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- प्रथमे पितृपात्रे तु सर्वान्सम्भृत्य संस्रवान् | अनक्कि वदनं पश्चात्पुत्रकामो भवेद्यदि || अत्र संस्रवाभिमन्त्रणे मुखाञ्जने च मन्त्रः कात्यायनेनोकः । अर्ध्य स्वधया इत्युक्त्वा संस्रवानभिमन्त्रयेत् । ये देवा इति मन्त्रेण पुत्रकामो मुखं स्पृशेत् । ब्रह्मपुराणे तु तेष्वर्धपात्रस्थेषु संस्रवेषु अन्योदकासेकेन तान्यर्धपात्राणि सम्पूर्व तेषूदकेषु पुत्रका मेन यजमानेन स्वमुख प्रतिबिम्बावलोकनं कार्यमित्युतम् । २२० तेषु संनवपात्रेषु जलपूर्णेषु सद्सः । पुत्रकामो मुख पश्येन्मन्त्रं पूर्वामुखो जपन् ॥ शुन्धन्ताइँलोकाः पितृषदनाः पितृषदनमसीति च । जलपूर्णा:=जलान्तरपूर्णा इति हेमाद्रिः । नागर खण्डे आयुष्कामस्य यजमानस्य संस्नवोदकेन नेत्राभ्युक्षणमुक्तम् । पितृपात्रे समाधाय अर्धपात्राणि कृत्स्नशः | आयुष्का मस्तुत तोयं लोचनाभ्यां परिक्षिपेत् ॥ प्रथमे पात्रे एकीकृतं संस्रवोदकं हस्ते गृहीत्वा "आपः शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेषज"मिति मन्त्रेण प्राङ्मुखोपविष्टस्य यजमानस्यान्येनाभिषेकः क्रियत इति वाजसने- यिनामाचार इति हेमाद्रिः । एतानि च मुखाञ्जनादीनि काम्यान कर्माणि पुरुषार्थानि श्राद्धानङ्गभूतानि प्राङ्मुखन यज्ञोपवीतिना यजमा- मेन कार्याणि एतन्मुखमार्जनादे: काम्यत्वान्नित्य वत्कृतार्धपात्रसंस्त्रवप्रतिपत्तेर्बाधः अत्रिणा तु गन्धपुष्पादिभिरभ्यर्चितप्रदेशे पात्राण्यपास्य न्युब्जी- करणं, म्युम्जीकृतस्यार्चितस्य मन्त्रेणैवापिधानम् अपिधायकपात्र- स्वाप्यर्चनमुक्तम् । गन्धादिभिस्तदभ्यर्च्य तृतीयेनापिधापयेत् । इत्येष शेयम् । ब्रह्मपुराणे तु । धानेषु वै पितॄन् । पूजये त्पितृपूर्वे तु पाघार्ग्यकुसुमादिभिः ॥ इति । एतम्म्युब्जीकृतं प्रागुप्तानकरणाश चालनीयम् |