पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

२२४ वीरमित्रोदयस्य श्राद्धप्रकाशे- तत्र व्यासः- इदं ज्योतिरिति प्रोच्य दीप दद्यात् समाहितः । एवं दीपं दत्वा वस्त्रं दद्यात् । तत्र वस्त्रदाने मन्त्रो, वस्त्राभावे प्रतिनिधित्वेन यशोपर्वातदानमुक्त शासातपेन 'युवासुवासा' इति दद्यातः, तदभावे चौपवतकमिति । "यु. वासुवासाः परिवीत आगात्सउश्रेयान्भवति जायमानः । तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति । अत्रिणा तु वस्त्रदाने मन्त्रान्तरमुक्तम् । “युव वस्त्राणि मन्त्रेण दघाइत्राणि भक्तित इति। "युवं वस्त्राणि पीवसा वसाथे युवोरफिछ्रदामन्तवो ह सर्गाः । अवातिरतमभृतानि विश्वऋतेन मित्राव रुणासचेथे इति । एतेषां च गन्धादिमन्त्राणां दैवपित्र्यसञ्चारण्यमुक्तम्- भविष्योत्तरे, गन्धद्वारामित्यनेन गन्धं दद्यात्प्रयत्नतः । पुष्पवत्या च पुष्पाणि धूरसीति च धूपकम् ॥ दीपं चेदं ज्योतिरिति दैवे पिश्ये च कर्मणि । युवं वस्त्राणि मन्त्रेण दद्यात वासांसि शक्तितः । इति । विशेषस्तु आदित्यपुराणेऽभिद्दितः । अतोऽर्थ प्रदद् धूपं पितॄनुदिश्य धर्मवित् ॥ सङ्कीर्त्यनामगोत्रादि प्रत्येकं च प्रकल्पयते । इति । यस्माद् धूपदानेन पितृणामक्षया तृप्तिः प्रीतिर्जायते अत एतदर्थ नामोच्चारणपूर्वकं पितॄनुद्दिश्य ब्राह्मणानां पुरतो घृतमधुसं युक्तं गुग्गुलाधुक्त धूपं प्रदहेत् । तत्र पित्रादिभ्यः कल्पयेत् पित्रा धुदेशेन दद्यादित्यर्थः । धूपग्रहणं गन्धादीनामुपलक्षणार्थम् । तथाच पैठीनसिः, 9 नामगोत्रे समुच्चार्य दद्याच्छ्रद्धासमन्वितः । पितॄनुद्दिश्य विप्रेभ्यो गन्धादीन् देवपूर्वकम् ॥ इति । आदिना पुष्पधूपदीपाच्छादनानि संगृह्यन्ते । अत एव हारीतः, गन्धान् पितृगोत्रनाम गृहीत्वाऽप उपस्पृश्यैवमेवेतरयोर्गन्धधूपदीपमाल्याच्छादनामति । 'दद्यादिति शेषः | मंत्र च गन्धादिदाने म.