पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२२६ वीरमित्रोदयस्य श्राद्धप्रकाशे- देवास्तु इति वाच्यम् । विप्रसंस्कारार्थत्वादक्षिणस्य प्रतिप्रधानमावृतेर्स्यायप्राप्तत्वात् । इति गन्धादिदानविधिः । अथ मण्डलकरणादयः पदार्थाः । हेमाद्रौ कालिकापुराणे । निर्वर्य ब्राह्मणादेशात् क्रियामेव यथाविधि पुनर्भूमिं च संशोध्य परन्तरमाचरेत् || भाजनानि ततो दद्याद्धस्तशौचं पुनः क्रमात् । भूमिशोधनमर्चनप्रसङ्गपतितकुशाद्यपनयनम् । अन्तरं=मस्मादिमिः पात्रस्थापनार्थे परस्परम्भूमेमयादाकरणम् । अत्र विशेषो भृगुणोक्त' । भस्मना वारिणा वापि कारयेन्मण्डलं ततः । चतुष्कोणं द्विजाग्र्यस्य त्रिकोणं क्षत्रियस्य तु ॥ मण्डलाकृतिवैश्यस्य शूद्रम्याभ्युक्षणं स्मृतम् । बहुचपरिशिष्टे तु दैवे चतुरस्रं पिध्ये वृत्तं मण्डल कृत्वा क्रमेण सयवान्सतिलान्दर्भान्दधादित्युक्तम्। मण्डलसाधनानि - ब्रह्मपुराणे, मण्डलानि च कार्याणि नैवारैश्चूर्णकैः शुभैः । (१) गौरमृत्तिकया वापि प्रणीतेनाथ भस्मना । पाषाणचूर्णसङ्कीर्ण मारुतं च विसर्जयेत् ॥ इति । अत्र मण्डलकरणमेव मर्यादाकरणमिति हेमाद्रिः । प्रयोगपरिजातस्तु नीवारचूर्णादिना मण्डलानि कृत्वा पात्राणि [सं] स्थाप्य भस्मना मर्यादां कुर्यादित्याह । ततः कृतान्तरायां भूमात्रेव भोजनपात्राणि स्थापयेत् । भूमावेष निदज्यानोपरिपात्राणीति हारीतोकेः । उपरि=यन्त्रिकादौ । ततो हस्तशुद्धिं कुर्यात् हस्तप्रक्षालनोदकं च शुचिदेशे प्रक्षिपेत् । प्रक्षाल्य हस्तपादादि पश्चादद्भिविधानवित् । प्रक्षालनजलं दर्भेस्ति लैर्मिश्र क्षिपेच्छुचौ ॥ एतच पादप्रक्षालनस्थाने क्षेप्यामेति शिष्टाचारः । (१) गौरमृतिक्रिया वापि भस्मना गोमणेन वा । इति कमलाकररावृतः पाठ ।