पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिवेषणप्रकार: । स्कान्दे ।


पायसं गुड़संयुक्तं हविष्यं गुडपूरितम् । नमो वः पितरो रसाय परिविषन्नभिमन्त्रयेत् ॥ तेजोसि शुक्रमित्याज्यं दधिक्रावणेति वै दधि | क्षीरमाप्यायमन्त्रेण व्यञ्जनानि च यानि तु ॥ भक्ष्यभोज्यानि सर्वाणि महा इन्द्रेण दापयेत् । संवत्सरोसि मन्त्रं तु जप्वा तेनोदकं द्विजः ॥ इति । हारीतः । न पङ्क्त्यां विषमं दद्यादिति । परिवेषणं च दक्षिणहस्तेन कर्त्तव्यम् । कर्मोपदिश्यते यत्र कर्त्तुरङ्गं न तूच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ॥ इति छन्दोगपरिशिष्टादिति मिश्राः । उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत् ॥ एकेन पाणिना दत्तं शूद्धदत्तं न मक्षयेत ॥ इति वचनादुभाभ्यां हस्ताभ्यामिति गौड़ाः | हस्ताभ्यामित्यस्याहत्येत्यनेनान्वयादेकेनेत्यस्य च केवलेनेत्यर्थान्मिश्रमतमेव श्रेयो भाति । अत एव - वशिष्ठः । यमः । ल्वषम् ॥ हस्तदत्ताश्च ये स्नेहा लवणं व्यञ्जनानि च । दातारं नोपतिष्ठन्ति भोक्ता भुने च तस्मादन्तरितं देयं पर्णेनाथ तृणेन वा ॥ इति । ब्राह्मण परिवेषणसमये च पिण्डार्थमध्येकस्मिन् पात्रे परिवेषयेत् । तथा च माझे | ततोऽन्नं सुरसं स्वाद्वित्युपक्रम्य - ब्राह्मणानां च प्रददौ पिण्डपात्रे तथैव च इति । ब्राह्मणानं ददच्छ्रतः शूद्राक्षं ब्राह्मणो ददत् । तयोरनमभोज्यं तु भुक्त्या चान्द्रायणं चरेत् । ददत्पात्र इति शेषः । उपनयन्निति मिश्राः । इति परिवेषणम् ।