पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

पात्रालम्भादिप्रकारः । दत्वानं पृथिवीपात्रमिति पात्राभिमन्त्रणम् | कृत्वेदं विष्णुरित्यने द्विजाङ्गुष्ठं निवेशयेत् ॥ इति यज्ञवल्क्योक्तेः । पैठनिसिस्त्वपउदाङ्गुष्ठनिवेशनमाह - पृथिवी ते पात्रं द्यौरपि- धानं ब्राह्मणस्य मुखेऽमृते अमृतं जुहोमि स्वधा इदं विष्णुर्विच क्रन इत्यनेनाङ्गुष्ठमन्ने चोदके चावधायेति । उदकं चान्नवत्पानार्थ परिवेषणकाल एवोपनीतं अत एव । यमः-- विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति च क्रमात् | वारिष्वपि प्रदत्तेषु तमङ्गुष्ठं निवेशयेत् ॥ इति । प्रदत्तेषु =पानार्थे परिविष्टेषु । क्रमात् = दैव हव्यं पित्र्ये कव्यमिति | तम् = पूर्वमन्ने निवेशितम् । जलपरिवेषणं च- ब्रह्मपुराणे । अथ दत्वा समग्रं तु जलान्तं भोजनं क्रमादिति । भोजनम् =भक्ष्यभोज्यादि | दत्वा = परिविष्य | क्रमात् = विश्वेदेवादिक्रमेण । प्रतिपादयेदित्युत्तरवाक्यस्थेनान्वयः | अङ्गुष्ठनिवेशनं च जानु निपात्य कार्य अङ्गुष्ठमुपयम्येदं विष्णुरिति ज्ञानु निपात्य भूमाविति शङ्खलिखितोक्तेः । तथ्य दैवे दक्षिणं पित्र्ये सव्यं "दक्षिणं पातये ज्जानु देवान् परिचरन्त्सदे" त्यादि पूर्वलिखित छन्दोगपरिशिष्टात् । कालिकापुराणे=अन्नेऽङ्गुष्ठभ्रामणमुक्तम्- धृत्वाङ्गुष्ठं द्विजानां तु आवर्थ्याज्यं मधुप्लुत इति । आवर्त्य = परिभ्राम्य । अङ्गुष्ठनिषेशनमावश्यकं "निरङ्गुष्ठं च यच्छ्राद्धं न तत्प्रीणाति वै पितॄन्" इति हारतिक्तेिः । अङ्गुष्ठग्रहणे मन्त्रान्तरं भ्रामणे च विशेष:- पिप्पलादेसूत्रे | मुपयमन्पात्रे प्रदक्षिणं दैवे, अपसव्यं पित्र्ये असो देवा अव न्तु नो यतोविष्णुरिति जपेज्जानुनी निपात्य भूमाविति । अपसब्ग्रम् = अप्रदक्षिणम् | बानुनीति द्विवचनं दैवपित्र्याभिप्रायम् । अङ्गुष्ठमुपयम्य प्रदक्षिणं देवे, अपसव्यं पित्र्ये इदंविष्णुरिति जपेज्जानु निषद्य भूमाथिति कौशिकेन दैवपित्र्ययोरेकजानुनिपातनोक्तेः । अङ्गु ग्रहणं चानुत्तानस्य हस्तस्य अनुत्तानेन हस्तेन कार्यम् ।