पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डदानेऽन्नविशेषः । २५५ स्या भावनेजनारपूर्वमिति वाच्यं । अबनेज्य दद्यादिति कात्यायनसूत्र विरोधादिति मैथिलाः । अन्ये तु यथाश्रुतवाक्यात्पिण्डदानात्प्रागवत्याहुः । अवनेजनानन्तरं पिण्डाः कार्या इत्याह- जातूकर्ण्यः । कृत्वावनेजनं कुर्यास्त्रीन्पिण्डांस्तु यथाविधि | श्रीनिति पित्राधेकवर्गापेक्षया कात्यायनादिवाक्ये त्रींस्त्रीनिति वीप्लाश्रवणात्, श्राद्धे मातामहवर्गेऽपि पिण्डनिर्वापस्थावगमात् । अथ पिण्डदाने अन्नविशेषः । तत्र यदान्नौकरणात्पूर्व पिण्डदानं तदाऽग्नौकरणार्थकचरुणा कर्तव्यमित्याह - देवलः । ततारुमुपादाय स पवित्रेण पाणिनेत्यादिना । पिण्डार्थ विभजेदिति वक्ष्यमाणेन सम्बन्धः । अग्नौकरणोत्तरकालं पिण्डदाने तच्छे- घेण पिण्डाः कार्या इत्याह- मनुः । त्रींस्तु तस्माद्धविशेषात्पिण्डान्कृत्वा समाहितः । [ अ० ३ इलो० २१५ ] हनिःशेषात् = अन्नौकरणशेषात् । भोजनोत्तरकालीनेषु अन्नमाह -- कात्यायनः । दद्यात् । सर्वमन्त्रमेकत उद्धृत्य उच्छिष्ट समीपे दर्भेषु त्रस्त्रीन्पिण्डानवनेज्य व्याख्यातं चेदं वचनं प्राक् । एतञ्च सर्वप्रकारमन्नमन्नौकरणाव शिष्टेन चरुणा मिश्रणीयमाह -- आश्वलायनः । यदन्नमुपभुक्तं तत्स्थाळीपाकेन सह पिण्डार्थमुद्धृत्येति । उपभुक्ताद भात्किञ्चिदुधृत्य स्थालीपाकेनागौकरणारीष्टेन सह संयोज्य पिण्डान् दद्यादित्यर्थः । इदं च यत्र पिण्डपितृयज्ञकल्पो विहितः । यथा-- अन्वष्टक्यं च पूर्वेधुर्मासिमास्यथ पार्वणम् । काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टं तथाष्टमम् ॥ इति वाक्योकेष्वाद्येषु चतुर्षु तत्रैव तेन संयोजनं अन्यत्र तु केवलेनैव भुक्तशिष्टेन कार्यमिति वृतिः । अत्र च स्थालीपाकेन सहेत्य