पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- माकाशं गमयेद् दिक्षु स्थितो वा दक्षिणामुखः ॥ पितॄणां स्थानमाकाशं दक्षिणादिक तथैव च । गोत्र=कुलम् । मन्त्रश्च अपां त्वौषधीनां रसं प्राशयामि भूतकृतं गर्म बृहस्वेति पितृभक्तौ लिखितः । पिण्डानां मध्यमं पत्नीं प्राशयेत् । "आघत्त पितरो गर्भ कुमारं पुष्करलजम | यथायमरपा असदित्या इवलायनोको वा । यमः अप्स्वेकं प्लाववेत्पिण्डमकं पत्म्यै निवेदयेत् । एकं च जुहुयाइसौ त्रयः पिण्डाः प्रकीर्तिताः । पिण्डस्तु गोजविप्रेभ्यो दद्यादन्नौ जलेऽपि वा । विप्रान्ते वाथ विकिरेद् वयोभिरथवाऽऽशवेत् ॥ तीर्थश्राद्धे तु विशेषो- विष्णुधर्मोत्तरे । तीर्थश्राद्धे सदा पिण्डान्क्षिपेत्तीर्ये समाहितः । अथोछिष्टोद्वासनम् । तत्र मनुः । ब्राह्मे । ऊच्छेषणं भूमिगतमजिझस्याशठस्य च । दासवर्गस्व तत्पिडये भागधेयं प्रचक्षते ॥ दासा मृताः । [अ० ३ श्लोक २४६ ] अस्तङ्गते ततः सूर्ये विप्रपात्राणि चाम्भसि । निक्षिपेत्प्रयतो भूत्वा सर्वाण्यधोमुखान्यपि ॥ द्वितीयेऽहनि सर्वेषां भाण्डानां क्षालन तथा । परदिने क्षालनं च पात्रान्तरसत्वे | अस्तं गत= इत्यपि गृहान्तरसखे । याज्ञवल्क्यः । सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् । [ अ० १ श्राद्धम० श्लो० २५७ ] ब्रह्माण्डे । शूद्राय चानुपेताय श्राद्धोच्छिष्टं न दापबेत् । कामं दद्याप सर्वे तु शिष्याय च सुताय च ॥ जातूकर्ण्यः ।