पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

विकृतिश्राद्धनिर्णयः । अनुकल्पान्तरमाह देवलः । पिण्डमात्रं प्रदातव्यमलाभे द्रव्यविप्रयोः । श्राद्धेऽद्दनि तु संप्राप्ते भवेन्निरशनोऽपि वा । अद्भिर्वा चिप्रसंवादात्पितॄणां सृप्तिमाचहेत् । हारीतः । भविष्ये । अपि मूलफलैर्वापि तथाप्युदकतर्पणैः । अविद्यमाने कुर्वीत न तु प्राप्तं विलयेत् । प्राप्त=कालम् । २८७ किञ्चिद्यादशक्तश्चेदुदकुम्भादिकं द्विजे । अग्निना वा दहेकक्षं श्राद्धकाले समागते ॥ तस्मिन्नोपवसेदहि जपेद्वा श्राद्धसंहिताम् । तिलैः सप्ताष्टभिर्वापि समवेतं जलाञ्जलिम् ॥ यतः कुतश्चित्संप्राप्य गोभ्यो वापि गवाह्निकम् । सर्वाभावे बन गत्वा कक्षामूलप्रदर्शकः । पूर्वादिलोकपालानामिदमुच्चैः पठन्बुधः || न मेऽस्ति वित्तं न धनं न चान्यत् श्राद्धोपयोग्यं स्वपितृन्नतोऽस्मि || तृप्यन्तु भक्त्या पितरौ मयैतौ कृतौ भुजौ वर्त्मनि मारुतस्य ॥ इति । इत्यनुकल्पाः | अथ विकृतिश्राद्धनिर्णयः । सत्र श्राद्धं तावद् द्विविधं पावर्णमेकोद्दिष्टं च । तत्र पावर्ण भेदास्तावद् याज्ञवल्क्येन- अमावास्याष्टका बृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्यसंक्रमः || व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्राद्धं प्रति रुचिश्चैव आद्धकालाः प्रकीर्तिताः ॥ इत्यनेनोकाः । अत्र चामावस्याश्राद्धस्येतरश्राद्धप्रकृतित्वं तत्रैव प्रायशो बहूनामज्ञानामुपदिष्टत्वात "पार्वणेन विधानेन तदप्युकं ख गाधिप" इत्यादौ वचनातिदेशाच्च नावाहनमित्यादि लिङ्गान्च शेयम् । अष्टका: = अमावास्यान्त मार्गशीर्षादिमासचतुष्टयभाद्रपद कृष्णाम्यः । यद्यपि चाश्वलायनेन भाद्रपदकृष्णाष्टम्यां हेमन्तशि-