पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

वृद्धिश्राद्धनिरूपणम् | जनीयाः । ब्रह्मण्याद्यास्तथा सप्त= ब्राह्मी वैष्णवी माहेश्वरी ऐन्द्री बाराही कौमारी चामुण्डेत्येताः सप्त देवमातृः । तथा दुर्गाक्षेत्रगणाधिपान्= दुर्गा क्षेत्राधिपं गणाधिपं च वृद्ध्यादौ वृद्धिश्राद्धात्प्राक् षोडशमिरुपचारै| पूजयित्वा पश्चान्नान्दीमुखान्पितॄन्=श्राद्धेन पूजयेदिति । आत्मदेवता=स्वकीयकुलदेवता । तया सहिताः पूज्याः । अन्यत्र स्मृत्यन्तरे ब्रह्माण्या द्यास्त्वष्टौ दर्शिताः । ब्रह्माणी माहेशी कौमारी वैष्णवी च वाराहीन्द्राणी चामुण्डा महालक्ष्मीश्च मातरः प्रोक्ताः । शातातपोऽप्याह । तत्र वोकम् । गौरी पद्मा शची मेधा सावित्री विजया जया देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह । आभ्योऽयै गन्धपुष्पं च धूपं दीपं निवेदयेत् | मातृपूजनं कर्माङ्गश्राद्धेऽपि कार्यमिति षट्त्रिंशन्मत एककर्मादिषु च सर्वेषु मातरः सगणधिपाः । पूजनीयाः प्रयत्तेन पूजिताः पूजयन्ति ताः ॥ आसां च पूजाधिष्ठानं वसोर्धारा निर्माणादिकं च तत्रैवोक्तम् । प्रतिमासु च शुभ्रासु लिखित्वा च पटार्दिषु । अपि वाक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः ॥ अत्र प्रतिमालेखाक्षतपुञ्जानां पूर्व पूर्व फलातिशयार्थम् । कुड्यलग्ना वसोधरा पञ्चधारा घृतेन तु । कारयेत् सप्त वा धारा नातिनीचा न चोच्छ्रिताः ॥ आयुष्याणि च शान्त्यर्थं जपवा तत्र समाहितः । आयुष्याणि = आनो भद्रा इति ऋग्वेदोकानि । तथा यानि आशीः प्रधानानि सुकानि, तथाविधमन्त्राधाराणि सामानि च । एतन्मातृपूजनस्याकरणे भविष्यत्पुराणे दोषो दर्शितः । अकृत्वा मातृयशं तु यः श्राद्धं परिषेषयेत् ।। तास्तस्य क्रोधसंपन्ना हिंसां कुर्वन्ति दारुणाम् । आसां स्वरूपं प्रोक्तम्- मार्कण्डेयपुराणे । हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः |