पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- आयाता ब्रह्मणः शक्तिर्ब्रह्माणी सामिधीयते ॥ माहेश्वरी वृषारूढा त्रिशुलवरधारिणी । महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा || कौमारी शक्तिहस्ता च मयूरवरवाहना। योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥ तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता । शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ ॥ यज्ञवाराहमतुलं रूपं या विभ्रतो हरेः । शक्तिः साध्याययौ तत्र वारहीं विभ्रती तनुम् ॥ वज्रहस्ता तथैबैन्द्री गजराजोपरि स्थिता । प्राप्ता सहस्रनयना यथाशक्रस्तथैव सा || ब्रह्मपुराणे | २९४ महालक्ष्मीश्च कर्त्तव्या नृत्यमाना कपालिनी । अत्र गौरीस्वरूपं— कार्तिकी तुङ्गखट्वात्रिमालाम्बुजधारिणी । कुष्माण्डा पातु प्रेतस्था दन्तुरा वर्षरंशिरः १ ॥ सिद्धार्थपृच्छायाम्- चन्द्रार्द्धनवचक्षुर्भ्यो भास्करेणविषयेण ? च । विद्योतन्ते करा यस्याः पद्मा सा च प्रकीर्त्तिताः । कीरक व्यजनीं चैव व्यजनं समिधं तथा । या बिभास कराने सा शची नाम्ना प्रकीर्त्तिता ॥ धत्ते या समिधं हस्तैः व्यजनीकरिकावपि । क्रमतस्तालवृत्तं च सा च मेधाभिधीयते ॥ अक्षसूत्रं स्रुवं चैव शक्तिकाञ्च कमण्डलुम् । कलयन्ति करा यस्याः सावित्री सा प्रकीर्त्तिता ॥ कार्मुकं चार्धपात्रं च योगमुद्रां कृपाणिकाम् | पाणिभिर्या क्रमाद् धत्ते सा दुर्गा परिगीयते ॥ योगमुद्रां च चापं च क्रमेणैवार्धभाजनम् । कृपाणीं चैव या धत्ते सा चामुण्डा प्रकीर्त्तिता । या कपालं च कौशं च पीयूष पाशमेव च । आबिभर्ति कराम्भोजैर्विजया सा प्रकीर्त्तिता ।