पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- कल्पतरुकारस्तु | "प्रातरामन्त्रितानिति वचनाद्वैकल्पिकमपि सायमामन्त्रणं निवर्त्तते । उभयत =पितृपक्षे वैश्वदेवपक्षे चेत्याह । उभयत =पितृऋत्ये मानामहकृत्ये चेत्यर्थः । दैवे युग्मस्य प्राप्तत्वाद्विशेषासम्भवादिति शूलपाणि । अथवा सर्वेऽपि प्राङ्मुखा एवोपवेशनायाः । आह छागलेयः । सर्वानेव तु तान्धिप्राम्प्राङ्मुखानुपवेशयेत् | ब्रह्मपुराणे | विप्रान्प्रदक्षिणावर्त्त प्राङ्मुखानुपवेशयेत् ॥ शकान्शियमयात्वम्भोऽनिलचन्द्रशिवांशकान् । समान्प्रशस्तान्सुभगान्पुष्पमालाविभूषितान् ॥ दर्घाहर्भासनं देवान्पितॄनुद्दिश्य तेषु च । यातु = रक्षोऽधिपः । वृद्धपाराशरः । तथा । मालत्या शतपत्र्या वा मल्लिकाकुब्जयोरपि । केतक्या पाटलाया वा देया मालानुलोहिताः ॥ सुवेषभूषणैस्तत्र सालङ्कारैस्तथा नरैः । कुडुमायनुलिप्ताङ्गमाव्यं तु ब्राह्मणैः सह ॥ स्त्रियोऽपि स्युस्तथा भूता गीतनृत्यादिहर्षिताः । इति । दर्भेषु ऋजुत्ववद मूलत्वमप्युक्तमा श्वलायनकारिकायाम् । ऋजुग्दर्मानमूलांस्तु दत्वैषामासनेष्वध इति । छान्दोग्यग्रन्थेऽर्द्यपात्र संख्या उक्ताः । “चत्वार्येवार्धपात्राण्याभ्युदय के” इति । एतानि मात्रादिश्राद्धत्रये त्रीणि वैश्वदेविके वैकमित्येव विभजनीयानि । पात्राणा पूरणादीनि दैवेनैव हि कारयेत् । गोत्रनामभिशमन्डय पितॄनर्ध प्रदापयेत् ॥ नात्रापसव्यकरणं न पित्र्यं तीर्थमिष्यते । ज्येष्ठोत्तरकराम्युग्मान्कराग्रामपवित्रकान् ॥ कृत्वार्ध्य सम्प्रदातव्यं नेकैकस्य प्रदीयते । दैवेन = वैश्वदेविकधर्मेण, स च धर्मो दर्माणामृजुत्वं, यवोपादानं