पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- प्राङ्मुखो देवतीर्थेन प्राक्कुलेषु कुशेषु च । दत्वा पिण्डान कुर्वीत पिण्डपात्रमधोमुखम् ॥ इति । प्राक्कूलाः=प्रागमाः । पिण्डदानं बोच्छिष्टसन्निधौ न कुर्यात् । प्रदद्यात्प्राङ्मुखः पिण्डान्वृद्धौ नाम्ना स बाह्यतः । बाह्यत इति भोजनशालावा बहिर्नतूच्छिष्टसन्निधाविस्यर्थः । पिप्रडार्थ गोमयादिना चतुरस्रं मण्डलं कर्त्तव्यमिति भविष्यपुराणे १ निर्बपेन्मण्डले वीरे चतुरस्रं विचक्षणः । पवित्रपाणिराचान्त उपविष्टः समाहितः ॥ नामोच्चारणं चात्र प्रथमपिण्ड एव न द्वितीये । यदुक्कम - चतुर्विंशतिमते । दौ दो बाभ्युदये पिण्डौ एकैकस्मै विनिक्षिपेत् । एकं नाम्नाऽपरं तुष्णों दद्यापिण्डान्पृथक् पृथक् ॥ एकैकस्मै द्वो द्वौ पिण्डौ तत्राचं नामगोत्रसहितं दद्यादपरं तूष्णीं दयादित्यर्थः । वृद्धिश्राद्धे च पिण्डदानवैकल्पिकमुक्तम्- विष्णुपुराणे | दण्यक्षतैः सवदरैः प्राङ्मुखोदङ्मुखोऽपि वा । देवतीर्थेन वै दद्यापिण्डान्कामेन वै नृप ॥ कामेन=इच्छाया । इच्छाभावे न दद्यात् । भविष्यपुराणे तु पिण्डदाकरणाकरणयोर्व्यवस्था कुलधर्मापेक्षिकोक्का | पिण्ड निर्धपणं कुर्यान्त्र [ वा कुर्यान् ] नराधिप ।- वृद्धिश्राद्धे महावाहो कुलधर्म निवेश्य वै ॥ तेन येषां कुले वृद्धपरम्परया वृद्धिश्राद्धे पिण्डदानानुष्ठानं तैर नुष्ठेयमेव येषां तु कुले नानुष्ठानं तैर्नानुष्टेयमेवेति । इयन्तु व्यवस्था निरनिकानामेव | साग्निकैस्तु सर्वदा सपिण्डकमेव कर्त्तव्यमित्युक्तं- ब्रह्मपुराणे । योऽसौ तु विद्यमानेऽपि वृद्धौ पिण्डान निर्वपेत् । पतन्ति पितरस्तस्य नरके स च पच्यते ॥ इति । आह - कात्यायनः । याप्रेभूमिमासिद सुसुप्रोक्षितमस्त्यिति । शिवा मापः सन्त्विति च युग्मानेवोदकन च सौमनस्य मस्त्विति च पुष्पदानमनन्तरम् । मक्षतं चारिष्टं चास्त्वित्यक्षतान्प्रतिपादयेत् ॥