पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- वार्चनीयाः स्युः पितरोऽभ्युदये द्विजैः" इत्यभ्युदयपुरस्कारेणानुलो. मक्रमस्याप्यौपदेशिकत्वात् । न होतोऽधिकमध्यस्ति शुङ्गान्तरमुपदेशस्य, एवं सति यदा पित्रादित्रिके प्रातिलोम्यक्रमो निरस्तः तदा कैव कथाअपराहेमन्वर्गद्वये । अत एव प्रयोगपारिजातकारेण अनु. लोमकमाश्रयणं कृतम् | यच्च "नान्दीमुखे विवाहे च" इति विवाहेऽपि प्रातिलोम्यविधानं तन्तु वत्सगोत्रोद्भवाममुध्य [प्रपौत्रीममुष्य ] पौत्रीममुध्यपुत्री च वसिष्ठगोत्राद्भवायामुध्य प्रपौत्राया मुध्यपौत्रा यामु व्यपुत्रायेस्यादि परिशिष्टोत्केर्भवस्याश्वलायन परमिति सिद्धो विवाहे प्रतिलोमक्रम इत । न च पुत्रायास्य व पौत्राय नपत्रेऽस्यामुकगोत्रिणे । इति कारिकोक्तानुलोमक्रमण स बाधित इति वाच्यम् । परिशि हस्यात्वेनाधुनिक कृतकारिकया बाधायोगात् । कात्यायनः । असकृधानि कर्माणि क्रियेरन् कर्मकारिभिः । प्रतिप्रयोगं (१) नैव स्युर्मातरः श्रमेव च । कर्मावृत्तावपि कुत्र श्राद्धं कार्य कुत्र नेत्युक्तं तेनैव- आधाने होमयोश्चैव वैश्वदेवे तथैव च । बलिकर्माणि दर्शे च पौर्णमासे तथैव च || (२) नवयशे च यज्ञशा वदन्त्येवं मनीषिणः | एकमेव भवेच्छ्राद्ध मेतेषु न पृथक् पृथक् ॥ एतेषु प्रतिप्रयोगं नावत्र्त्तते, एतद्भिन्ने तु सोमयागादौ प्रतिप्रयो गमावर्त्तत एव । कचिदादावपि श्राद्धनिषेधः । नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते । न सोप्यन्तीजात कर्मप्रोषितागतकर्मसु । विवाहादिः कर्मगणो य उक्तो - गर्भाधानं शुश्रूमो यस्य चान्ते । विवाहादावेकमेवात्र कुर्यात् छ्राद्धं नादौ कर्मणः कर्मणः स्यात् || प्रदोषे श्राद्धमेकं स्यात् गोनिष्क्रमप्रवेशयोः । ( १ ) नैताः स्युरिति मयूखोद्वतः पाठः । ( २ ) नवयज्ञः, आप्रहायणष्टिरित्यर्थः ।