पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- भिलप्रोक्ते तयोः श्राद्धं न कार्यम् | यथा गोभिलः । वृक्ष द्रवेति पञ्चर्व इति प्रकृते द्वितीयया आदित्ये परिविष्यमाणे अक्षततण्डुलान् जुहुयात् बृहत्पत्र स्वस्थ्ययनकाम: तृतीयया चन्द्रमसमिति तण्डुलान्क्षुद्रपशुस्वस्त्ययनकाम इति । 3 न दशाप्रन्थिक इति=प्रतिभये ध्वनि वस्त्रदशायां ग्रन्थीन्वयादुपेत्य बसनवतः स्वाहाकारान्ताभिर्माभैषीर्न मरिष्यसीति, विषवता दडमाद्भिरभ्युक्षयेत् इतस्तु अत्रिणा कृमिरिति मिमन्तं देशमन्निरभ्युक्षये. दिति गोभिलोक्ककर्मजये | नैव शेषेब्बिति । अर्हणीयऋत्विगादीनां पाद्यार्घविष्टरमधुपर्कदानादिषु श्राद्ध नास्ति । गणश इति । यथा यजनीयेऽहनि नवयज्ञवास्तुमनोयशाश्च यज्ञेषु समुदायेन क्रियमाणेषु मातृपूजा श्राद्ध च सकृदेव गणादौ न कर्मानुसारेणेति शूलपाणिः । प्रयोगपारिजाते तु गणश इत्यस्य व्याख्या एवं कृता, देशान्तरगतस्य चिरकालादध्यमाणसद्भावस्य मृत इति बुध्या पुत्रादिना कृतौदेहि कंस्य पुनरागतस्य यानि पुनर्जातकर्मादीनि संस्कारकर्माणि क्रियन्ते । तथोपनयनात्प्राकू स्वस्वकाल कथञ्चिदकृतचौलपर्यन्त संस्कारस्य यानि जातकर्मादीनि उपनयनकाले सम्भूय क्रियन्ते तेषु गणशः सम्भूय क्रियमाणेषु जातिकर्मादिसंस्कारेषु मात्रादिपूजायां मान्दीश्राद्धस्य च सकृतन्त्रेण प्रथमं क्रियमाणस्य संस्कारकर्मण आदौ अनुष्ठानं न पृथगादिषु नावृत्या संस्कारकर्मणामादिग्विति । अङ्ग वङ्गकालेङ्गेषु तीर्थयात्रां विना गमने कर्मनाशाजलस्पर्शादौ च प्रायश्चितता पुनः संस्काराणां युगपदनुष्ठानम्। आदौ मातृपूजा आ च सकृदेवेत्यपरे । यत्र यत्रेति । श्राद्धनिषेधोऽष्टकार्दो तत्र मातृपूजा: निषेधोऽपीति वचनार्थः । अत्र साग्झिरनग्निर्वा वैश्वदेवमादौ कुर्यात् । उक्तं च- स्मृतिसङ्ग्रहे । वृद्धावादौ क्षये चान्ते दर्शे मध्ये महालये । आचान्तेषु च कर्त्तव्यं वैश्वदेवं चतुर्विधम् || इति वचनात् ये वा भद्रं दूषयन्ति स्वधाभिरिति कथञ्चिल्लि ङ्गदर्शनादपि वृद्धिश्राद्धोत्तरं वैश्वदेवनिषेधात् । शिष्टा अपि बहवो वैश्वदेवं चतुर्विधमिति वचनात्कृत्वाभ्युदयिकमनुतिष्ठन्तीति । त दाचारदर्शनाच्छ्राद्धारपूर्वमेव कर्त्तव्यमिति |